________________
स्थाने जगद्गुरुर सभायां समभाषयत् । अघालि तस्याः सम्यक्त्वं माययाऽपि मया न हि ॥ २९८ ॥ ततः संहृत्य निःशेषं प्रपंचं सुलसागृहे । स्वेनैव रूपेणाविक्षद्वदनषेधिफीति सः ॥ २०१॥ अभ्युत्तस्थौ सुलसा नमूचे घ स्वायतब । धर्मषम्यो : अगहन्धोरस्थ श्रावकोत्तम !॥ ३०० ॥
प्रक्षालयामास सस्य मानव वत्सला । निजानि गृहचैत्यानि वन्दयामास चोचकैः ॥ ३०१ ॥ स तश्चेत्यानि वन्दित्वा तामोचन शुद्धधीः । नित्यानित्यानि चैत्यानि त्वं वन्दस्व गिरा मम ॥ ३०२ ॥ ववन्दे भूनलन्यस्तमौलिश्चैत्यानि तानि सा । प्रत्यक्षाणीव पश्यन्ती भक्तिभावितमानसा ।। ३ ।। स भूयः सुलसामूचे त्वमेका पुण्यवत्यसि । यस्या वार्ता स्वयं स्वामी मन्मुखनाद्य पृच्छति ॥ ३०४ ॥ आकर्ण्य तद्वचः साऽपि ववन्दे मुदिता प्रभुम् । रोमाश्चितशरीराऽथ तुष्टाव स्पष्टया गिरा ॥ ३०५ ॥ परीक्षितुमना भूयस्तमचे चतुरोऽथ सः । ब्रह्मादयोऽत्रावरुधर्म च त्र्याचचक्षिरे ॥ ३०६ ॥ नान् वन्दितुं ययुः पौरास्तेभ्यो धर्म च शुश्रुवुः । न कि कौतृहलेनापि सुलसे ! गतवत्यसि ? ॥ ३०७ ॥ सुलसाऽपि वभाषे तं जानन्नपि किमज्ञवत् । जल्पस्येवं महाभाग ! के ब्रह्माधास्तपस्विनः ॥३०८ ।। हिसितुं शस्त्रभाजो ये स्त्रीभाजः सेवितुं च ताः । कमाख्यास्यन्ति ते धर्ममधर्मनिरताः स्वयम् ॥ ३० ॥
॥२८॥