SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ पायसनेयता किं स्यात्तथापि गुरुरेष नः । एवं विमृश्य ने सर्वे मुनयः समुपाविशन् ।। २४९॥ तान्महानसलब्ध्येन्द्रभूतिः सर्वान भोजयत् । स्वयं तु बुभुजे पश्चात्तेषां जनितविस्मयः ॥ २० ॥ दिष्टया धर्मगुरुर्वीरः प्राप्तोऽस्माभिर्जगद्गुरुः । पितृकल्पो मुनिश्चैष पोधिश्चात्यन्तदुर्लभा ॥ २०१॥ सर्वथा कृतपुण्याः स्म इति भावयतामभूत् । भुञ्जानानां केवलं द्राक् तत्र सेवालभक्षिणाम् ॥ २५२ ॥ (युग्मम्) जझे च प्रानिहार्याणि दत्तादीनां प्रपश्यताम् । कौंडिन्यादीनां श्रीवीरं केवलज्ञानमुज्ज्वलम् ॥ २५३ ॥ प्रभु प्रदक्षिणीकृत्य तेऽयुः कवलिपर्षदि । बन्दवं स्वामिन मिति तानभाषिष्ट गौतमः ॥ २५४ ॥ केवल्याशातनां मा स्म कार्षारित्यवदत्प्रभुः। मिश्यादुष्कृतपूर्व तान् क्षमयामास गौतमः ।। २५५ ।। भूयोऽपि गौतमो दध्यो सेत्स्याम्यत्र भवे न हि । गुरुकर्माऽहमेते तु धन्या महीक्षिता अपि ॥ २०६॥ उत्पदे केवलज्ञानं येषामेषां महात्मनाम् । एवं विचिन्तयन्तं तं भगयानित्यभाषत ॥ २७ ॥ (युग्मम्) किं सुराणां वचस्तथ्यं जिनानामथ गौतम ।। जिनानामिति तेनोक्ते मा कारिधृतिं ततः ॥ २८ ॥ तृणद्विदलचर्मोर्णाकटतुल्या भवन्ति हि । लेहा गुरुघु शिष्याणां तयोर्णाकटसनिमः ॥ २५९ ॥ अस्मासु चिरसंसर्गात् स्नेहो दृढतरस्तव । तेन रुद्धं केवलं ते तदभावे भविष्यति ॥ २६०॥ १ पामजनि वि" || २ दिन्नादी 11 KAKKAKKARXAKRA ॥२८१
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy