________________
MPA
नवमः
सर्गः
HYANMOL VACA ..
याचित्वोपाश्रयं ग्रामे निषण्णस्तृणसंस्तरे । गुर्वन्ते प्रव्रजिष्यामि कदा न्विति विचिन्तयन् ॥ २३६ ॥ विहिताराधनः सम्यक् शुभव्यानपरायणः । पीनांगोऽपि विपन्नः सन् स सर्वार्थमुपेयिवान् ॥ २३७ ॥
त्रिभिर्विशेषकम् ) तत्पीनत्वं कृशत्य पान प्रमाणे तपारेखमाम् । शुभध्यान हि परमपुरुषार्थनियन्धनम् ।। २३८ ।। एतदर्थ पुंडरीकाध्ययनं गौतमोदितम् । जग्राहकसंस्थयापि श्रीवसामानिकः सुरः ॥ २३९ ।। प्रतिपदे स सम्यक्त्वं नत्वा वैश्रवणः पुनः । स्वाभिप्रायपरिज्ञानान्मुदितः स्वाश्रयं ययौ ॥ २४ ॥ एवं देशनया स्वामी गौतमोऽतीत्य तां निशाम् । प्रभाते चोत्तरन शैलात्तापसस्तैरहश्यत ॥ २४१ ॥ तापसास्तं प्रणम्योचुमहात्मंस्तपसां निधे ! । तव शिष्यीभविष्यामस्त्वमस्माकं गुरुर्भव ॥ २४२ ॥ तानचे गौतनस्वामी गुरुर्मे परमेश्वरः । सर्वज्ञोऽहन्महावीरः स एव गुरुरस्तु वः ॥ २४३ ॥ अथ तानाग्रहपरान् दीक्षयामास गौतमः । सद्यो देवतया तेषां यतिलिंगं समर्पितम् ॥ २४४ ॥ गौतमेन समं चेलुर्गन्तुं ते स्वामिनोऽन्तिके । सह यूथाधिपतिना विन्ध्याद्रौ कुञ्जरा इव ॥ २४ ॥ पथ्येकस्मिन् सन्निवेशे भिक्षाकाले गणाग्रणीः। किं वः पारणकायेष्टमानयामीत्युवाच तान् ॥ २४६ ॥ तैश्च पायसभित्युक्ते गौतमो लब्धिसंपदा । स्वकुक्षिपूरणमात्रं पात्रे कृत्वा नदानयत् ॥ २४७ ॥ इन्द्रभूतिभाषे तान्निषीदत महर्षयः !। पायसेनामुना यूयं सर्वे कुरुत पारणम् ॥ २४८ ॥