SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ तदिच्छां तापसबोधं चान् विज्ञाय भाविनम् । आदिदेशाष्टापदेऽर्हद्वन्दनायाथ गौतमम् ॥ १८३ ॥ इच्छानुरूपस्वाम्याज्ञामुदितो गौतमो मुनिः । वायुवच्चारणलब्ध्या क्षणादष्टापदं ययौ ॥ १८४ ॥ इतश्चाश्रापदं मोक्षहेतुं श्रुत्वा तपस्विनः । कौडिन्यदेत्तसेवाला आरोढुं समुपस्थिताः ॥ १८५ ॥ चतुर्थकृत्सदाप्याय आर्द्रकन्दादिपारणः । प्रापाऽऽयां मेखलां सार्धं पञ्चशत्या तपस्विनाम् || १८६ ॥ द्वितीयः षष्टकृत्ore शुष्ककन्दादिधारणः । द्वितीयां मेखलां सार्धं पञ्चशत्या तपस्विनाम् ॥ १८७ ॥ तृतीयोऽष्टमकृत्प्राप शुष्क सेवालपारणः तृतीयों मे शाशक सस्विनाम् ॥ १८८ ॥ मादुमहास्ते तस्थुर्यावदुन्मुखाः । ददृशुगौतमं तावत् स्वर्णाभं पीवराकृतिम् ॥ १८९ ॥ ते मिश्रः प्राचिरे शैलं वयमेतं कृशा अपि । न रोदुमीमहे स्थूल आरोक्ष्यत्येष तत्कथम् ? ॥ १९० ॥ एवं तेषु ब्रुवाणेषु गौतमस्तं महाचलम् । समारुरोह जज्ञे चादृश्यः सुर इव क्षणात ।। १९१ ।। srisi जगदुः शक्तिर्महर्षेरस्य काऽप्यसौ । यथायास्यस्यसौ शिष्यी भविष्यामोsस्य तद्वयम् ॥१९२॥ निश्चित्यैवं तापसास्ते प्रत्यायान्तं स्वबन्धुवत् | आबद्धरणरणकाः प्रतीक्षन्ते स्म सादरम् || १९३ ॥ गौतमोऽपि चैत्यं भरतेश्वरकारितम् । नन्दीश्वरस्य चैत्यानं चतुर्विंशजिनांकितम् ॥ १९४ ॥ अन्दिष्टातां तत्र स चतुर्विंशतेरपि । भिंषान्यप्रतिविम्बानि भक्त्या परमया युतः ॥ १९५ ॥ 'पस । पसा ओं । पयो ४. ॥ २ दिन ॥ नवमः सर्ग: ॥ २७६
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy