SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ *सर्गः अथ सोऽचिन्तयद्विप्रः श्रीमन्नोऽमी मया कृताः। एभिर्मुक्तोऽस्म्य नात्य तीर्णाम्भोभिस्तरण्डवत् ॥१०२.४ नवमः तोषयन्नि न वाचाऽपि रोषयन्त्येव माममी । कुष्ठी रुष्टो ने संतुष्टो भव्य इत्यनुलापिनः ॥१३॥ जुगुप्सन्ते यथते मां जुगुप्स्याः स्युरमी अपि । यधा नथा करिष्यामीत्यालोच्यांवोचदात्मजान ॥ १०४ ॥ उद्विग्नो जीवितस्याहं कुलाचारस्त्यसौ सुताः ! । मुमूर्षुभिः कुटुम्बस्य देयो मंत्रोक्षितः पशुः ॥ १०५॥ पशुरानीयतामेक इत्याऽऽकानुमोदिनः । आनिम्यिरे तेऽथ पशुं पशुवन्मन्दबुद्धयः ॥ १०६ ॥ उद्वत्यद्विर्त्य च स्वांगमन्नेन व्याधिवर्तिकाः । तेनाचारि पशुस्तावद्यावत् कुष्ठी अभूद मः ।। १०७ ॥ ददौ विप्रः स्वपुत्रेभ्यस्तं हत्वा पशुमन्यदा । तदाशयमजानन्तो मुग्धा बुभुजिरे च ते ॥ १०८ ॥ तीर्थे स्वार्थाय यास्यामीत्यापृच्छय तनयान द्विजः । ययावूर्ध्वमुखोऽरण्यं शरण्यमिव चिन्तयन् ॥ १० ॥ अत्यन्ततृषितः सोऽटन्नद्रव्यां पयसे चिरम् । अपश्यत् सुहृदमिव देशे नानाद्रुमे हदम् ॥ ११ ॥ नीरं तीरतरुस्रस्तपत्रपुष्पफलं द्विजः । ग्रीष्ममध्यंदिनाांशुक्कथितं काथवत् पपौ ॥ ११ ॥ सोऽपायथा यथा वारि भूयो भूयस्तृषातुरः। तथा नथा-विरेकोऽथ तस्याभृत् कृमिभिः सह ॥ ११२ ॥ स नीरुगासीत्कियद्भिरप्यहोभिह्रदाम्भसा । मनोज्ञावयचो जज्ञे वसन्तेनेय पादपः ॥ ११३ ।। आरोग्यहृष्टो ववले विमः क्षिमं स्ववेदमनि । पुंसां वपुर्विशेषोत्यः शृंगारो जन्मभूमिषु ॥ ११४ ॥ १ न तु तुष्टो ॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy