SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ । यांचे तत्तथा विप्रो राजाऽवात्तद्वदन्निदम् । करंकोऽन्धिमपि प्राप्य गृह्णात्यात्मोचितं पयः ॥ ८९ ॥ प्रत्यहं तत्तथा लेभे प्राप संभावनां च सः । पुंसां राजप्रसादो हि वितनोति महार्घनाम् ॥ ९० ॥ राजमान्योऽयमित्येष लोकैर्नित्यं न्यमंत्र्यत । यस्य प्रसन्नो नृपतिस्तस्य कः स्यान्न सेवकः ॥ ९१ ॥ अग्रे भुक्तं वालयित्वा बुभुजेऽनेकशोऽपि सः । प्रत्यहं दक्षिणा लोभाद्धिग्धिग्लोभो द्विजन्मनाम् ॥ १२ ॥ उपrator forः स चिविधैर्दक्षिणाधनैः । प्रासरत् पुत्रपौत्राद्यैः पावैरिष वद्रुमः ॥ ९३ ॥ स तु नित्यमजीर्णानवमनादूर्ध्वगै रसैः । आमैरभूद् दूषितत्वगश्वत्थ इव लाक्षया ॥ १४ ॥ कुष्ठी क्रमेण संजज्ञे शीर्णघ्राणांधिपाणिकः । तथैवामुक्त राजा सोऽतृप्तो हव्यवाडिव ।। ९५ ।। एकदा मन्त्रिभिर्भूपो विज्ञप्तो देव ! कुष्ठयसौ । संचरिष्णुः कुष्ठरोगो नास्य योग्य मिहाशनम् ॥ ९३ ॥ सन्त्यस्य नीरुजः पुत्रास्तेभ्यः कोऽप्यन्त्र भोज्यताम् । न्यंगितप्रतिमायां हि स्थाप्यते प्रतिमान्तरम् ॥ ९७ ॥ एवमस्त्विति राज्ञोक्तेऽमात्यैर्विप्रस्नथोदितः । स्वस्थानेऽस्थापयत्पुत्रं गृहे तस्थौ स्वयं पुनः ॥ ९८ ॥ मधुमंङकवत्क्षुद्रमक्षिका जालमालितः । पुत्रैर्गृहादपि यहिः कुटीरेऽक्षेपि स द्विजः ॥ ९९ ॥ बहिःस्थितस्य तस्याज्ञां पुत्रा अपि न चक्रिरे । शरुपात्रे ददुः किन्तु शुनकस्येष भोजनम् ॥ १०० ॥ जम्मु सं भोजयितुं सजुगुप्साः स्नुषा अपि । सिष्ठिवुश्च बलग्रीवं मोटनोत्पुनासिकाः ॥ १०१ ॥ 'ता' CM ॥ २ वमयि M. ॥ ३ स्वांगोऽ - ': | ४ "सनम् ॥ ॥ २६९
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy