________________
जिनं प्रति म्रियस्वेति वचसा रुषितो नृपः । इतः स्थानादुत्थितोऽसौ ग्रात्य इत्यादिशभूटान ॥ ६४ ॥ देशनान्ते महावीरं नत्वा कुष्ठी समुत्थितः । रुरुधे श्रेणिकभदैः किरातैरिव सूकरः ॥६५॥ स तेषां पश्यतामेव दिव्यरूपधरः क्षणात् । उत्पपाताम्बरे कुर्वन्नर्कविम्बविडम्बनाम् ॥ ६६ ॥ पत्तिभिः कथिते राज्ञा स कः कुष्ठीति विस्मयात् । श्चो विज्ञप्तः मभुस्तस्मै देवः स इति शस्तवान् ॥६॥ पुनर्विज्ञपयामास सर्वज्ञमिति भूपतिः । देवः कथमभूदेष कुष्ठी वा केन हेतुना ॥ ६८॥ अथोचे भगवानेवमस्ति विश्लेषु विभुस्या । कौशाम्बी नाम पूरलयां शतानीकोऽभवनृपः ॥ ६९ ॥ तस्यां नगर्यामेकोऽभून्नामतः सेडको द्विजः । सीमा सदा दरिद्राणां मूर्खाणामवधिः परः॥ ७० ॥ गर्भिण्याऽभाणि सोऽन्येचुर्लाह्मण्या सूतिकर्मणे । भट्टानय घृतं मय सत्या न हान्यथा व्यथा ॥ ७१ ॥ सोऽप्यूचे नां प्रिये ! नास्ति मम कुत्रापि कौशलम् । येन किंचिल्लभे कापि कलानाथा यदीश्वराः ॥७२॥ * उवाच सा च तं भट्टै गच्छ 'मेवस्व पार्थिवम् । पृथिव्यां पार्थिवादन्यो न कश्चित् कल्पपादपः ॥ ७३ ।। सथेति प्रतिपद्मासौ नृपं पुष्पफलादिना । प्रवृत्तः सेयितुं विप्रो रत्नेच्युरिष सागरम् ॥ ७४ ॥ कदाचिदथ कोशाम्बी चम्पेशेनामितैलैः । धनतुनेव मेधैरीररुध्यत समन्ततः ॥ ७ ॥ सानीकोऽपि शतानीको मध्येकौशाम्बि सस्थिवान् । प्रतीक्षमाणः समयमन्तर्षिलमिबोरगः॥ ७६॥ १ याचस्व ID.II. I
॥२६७॥