SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ नवमः सर्गः भूयोऽपि श्रेणिकनृपो वभाष भगवनिह । कुत्रेदं केवलज्ञानं व्युच्छेदमुपयास्यति ॥ २१ ॥ तदाऽऽगाद् ब्रह्मलोकेन्द्रसामानिको महाद्युतिः । विद्युन्माली प्रभु नन्तुं चतुर्देवीसमन्वितः ॥५२॥ नं दर्शयन् स्वाम्युवाचोच्छेत्स्यते यत्र केवलम् । भूयोऽपि श्रेणिकोऽपृच्छत् किं स्याइवेषु केवलम् ? ॥२३॥ स्थाम्यथाख्यदसौ च्युत्या सप्तमेऽहि भविष्यति । ओट्यस्यपभदत्तस्य सूनुस्त्वत्पुरवासिनः ॥ ५४॥ भावी जंब्बाख्यया शिष्यो मच्छिष्यस्य सुधर्मणः । ततो नोग्रेसरमसावर्जयिष्यति केवलम् ।। ५५ ।। राजाऽपृच्छत्पुनर्नाथमासन्नच्यवनोऽप्यसो परमान्न मन्दतेजस्को देना बलेपसेजसः॥५६॥ स्वाम्यूचे सांप्रतमयं मन्दतेजाः सुरः खलु । अस्य तेजः पूर्वपुण्यैरत्युत्कृष्टं पुरा घभूत् ॥ ५७ ॥ एवमाख्याय भगवान् सर्वभाषाजुषा गिरा । विदधे दुरितप्रत्यादेशनी धर्मदेशनाम् ॥ ५८ ।। तदा कृष्ठगलत्कायः कश्चिदेत्य प्रणम्य च । निषसादोपतीर्थेशमलर्क इव कुहिमे ॥ ५९॥ ततो भगवतः पादौ निजपूयरसेन सः। निःशंकश्चन्दनेनेव चर्चयामास भूयसा ॥ ६॥ तद्वक्ष्य श्रेणिका कुंद्धो दध्यौ वध्योऽयमुत्थितः। पापीयान् यज्जगतर्येवमाशातनापरः॥ ११॥ अत्रान्तरे जिनेन्द्रेण क्षुते प्रोवाच कुष्ठिकः । म्रियस्वत्यथ जीवेति श्रेणिकेन क्षुते सति ॥१२॥ क्षुतेऽभयकुमारेण जीव वा त्वं नियस्व वा । कालसौफरिफेणापि क्षुते मा जीव मा मृथाः ॥ ६३ ॥ , श्रेष्ठ L...२ नस' C. D. L. II ३ यो ज .. - - - - --
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy