________________
त्यजन्त्यमी जलारम्भं बहुजीवोपमर्दकम् । स्नानं पानं च पयसा मितेन भवताच मे ॥४॥ एवं विकल्प्य स्वधिया लिङ्गनिर्वाहहेतवे । पारिवाज्यं प्रत्यादि मरीचिः परशा . सारग्वेषं च तं दृष्ट्वाऽपृच्छद्धर्म जनोऽखिलः । साधुधर्म समाचख्यौ सोऽपि तेषां जिनोदितम् ॥४४॥ किं त्वं स्वयं नाचरसीत्य*नुयुक्तः पुनर्जनैः । मेरुभारं न तं वोदुमीशोऽस्मीति शशंस सः ॥४२॥ धर्माख्यानप्रतिबुद्धान स तु भव्यानुपस्थितान । शिष्यान् समर्पयामास स्वामिने नाभिसूनवे ॥४६।। इत्याचारो विजहार मरीचिः स्वामिना सह । स्वामी च समवासार्षीद्विनीतायां पुनः पुरि ॥४७॥ तत्र प्रभुनमस्कृत्य पृष्टो भरतचक्रिणा । भाविणोऽहचक्रिविष्णुप्रतिविष्णुपलाञ्जगौ ॥४८॥ पुनः पप्रच्छ भरतः किं कश्चिदिह पर्षदि । भान्यन्त्र भरतक्षेत्रे नाथ ! त्वमिव तीर्थकृत ॥४॥ मरीचिं दर्शयन्नाख्यत् स्वामी सूनुरयं तव । पिश्चिमस्तीर्थकृद्वीरो नाम्ना भाषीह भारते ॥१०॥ भाव्याद्योऽन त्रिपृष्ठाख्यः शाईभृत्पीतने पुरे । मूकापुर्यां विदेहेषु प्रियमित्रश्च चक्रभृत् ॥५१॥ तच्छुत्वा नाथमापृच्छय मरीचिं भरतो ययौ । त्रिश्च प्रदक्षिणीकृत्य वन्दित्वैवमवोचत ॥२२॥ स्वामिनोक्तं चरमस्त्वं भाव्यर्हनिह भारते । आदिश्च वासुदेवस्त्वं त्रिपृष्ठः पोतनेश्वरः ॥२३॥ टि.- गृष्टः। चरमः ।
१ आवश्च Cl
॥वा