SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्ग MO.NEW. Aveik... k444 चक्री विदेहमूकायां प्रियमित्रोऽभिधानतः । पारिवाज्यं न ते वन्धं भाव्यर्हनिति चन्द्यसे ॥२४॥ तमित्युक्त्वा चक्रवर्ती प्रणम्य स्वामिनं पुनः । विनीतात्मा प्रविवश विनीतां मुदितः पुरीम् ॥१५॥ तदाकर्ण्य मरीचिस्त्रिरास्फोट्य त्रिपदीं मुदा । इत्युवाचोच्चकैर्विष्णुर्भविष्यामि यदादिमः ॥२६॥ मूकानगर्या मे चक्रवर्तित्वं च भविष्यति । भाव्यहं परमश्चाईन पर्याप्तमपरेण मे ॥२७॥ आयोऽहं वासुदेवानां पिना मे चक्रवर्तिनाम् । पितामहस्तीर्घकृतामहो मे कुलमुत्तमम् ॥२८॥ एवं जातिमदं कुर्वन् भुजावास्फोटयन्मुहुः । नीयगोत्राभिधं कर्म मरीचिः समुपार्जयत् ॥१९॥ ऋषभस्वामिनिर्वाणादृर्ध्व* साध स साधुभिः । विहरन प्रयोध्य भन्यान् प्राहिणोत् साधुसन्निधौ ।।६०॥ व्याधिभिशान्यदा ग्रस्तोऽसंयमीति स साधुभिः। अपाल्यमानो ग्लानःसन्मनस्येवं व्यचिन्तयत् ॥६॥ अहो अमी साधवो धिनिर्दाक्षिण्याः कृपोज्झिताः। स्वार्थमात्रोचता लोकन्यवहारपराङ्मुखाः ॥६सा यन्मां परिचितं लिम्धमप्येकगुरुदीक्षितम् । विनीतमपि नेक्षन्ते दूरेऽस्तु मम पालनम् ।।६३॥ यद्वा दुश्चिन्तितं मेऽदो यदमी स्वतनोरपि । परिचयां न कुर्वन्ति भ्रष्टस्य तु कथं मम ॥३४|| अनेन व्याधिना मुक्तस्तत् खस्य प्रतिचारकम् । फश्चिच्छिष्यं करिष्यामि स्वलिङ्गनामुनैव हि ॥६५॥ | दि.- *पश्चात् १ 'भिः सोऽन्य U
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy