________________
बीजपूरकटाहोऽस्ति यः पक्को गृहहेतवे । तं गृहीत्वा समागच्छ करिष्ये तेन वो धृतिम् ॥ ५५१ ॥
सिंहोऽगादध रेवतीगृहमुपादत्त प्रदत्तं तया।
कल्प्य मेजपा पार वाष्रे सपा न हृष्टैः सुरैः॥ सिंहानीतमुपास्य भेषजवरं तद्वर्धमानः प्रभुः।
सद्यः संघचकोरपार्वणशशी प्रापद्वपुःपादवम् ॥ ५॥२॥
॥ इत्याचार्यश्रीहेमचन्द्रविरचिते विपष्टिशलाकापुरुषचरिते महाकाव्ये दशमपर्वणि ऋपभइसदेवानन्दाप्रव्रज्या-जमारिगोशालक विपतिपत्तिविपत्ति-भगवदारोग्यवर्णनो नामाष्टमः सर्गः ।।
॥२६१