SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ बीजपूरकटाहोऽस्ति यः पक्को गृहहेतवे । तं गृहीत्वा समागच्छ करिष्ये तेन वो धृतिम् ॥ ५५१ ॥ सिंहोऽगादध रेवतीगृहमुपादत्त प्रदत्तं तया। कल्प्य मेजपा पार वाष्रे सपा न हृष्टैः सुरैः॥ सिंहानीतमुपास्य भेषजवरं तद्वर्धमानः प्रभुः। सद्यः संघचकोरपार्वणशशी प्रापद्वपुःपादवम् ॥ ५॥२॥ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते विपष्टिशलाकापुरुषचरिते महाकाव्ये दशमपर्वणि ऋपभइसदेवानन्दाप्रव्रज्या-जमारिगोशालक विपतिपत्तिविपत्ति-भगवदारोग्यवर्णनो नामाष्टमः सर्गः ।। ॥२६१
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy