SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ 0 1 -48- ततो मृत्वा विडालोऽभूत्ततोऽपि नरकं ययौ । उद्धृत्य चाक्रिकोऽत्राभूत् कुष्ठी कृम्याकुलस्ततः ॥ ५३८ ॥ स पञ्चाशतमन्दानि भक्षितः कृमिभिमतः । अकामांनेजरायोगांवत्वं प्रत्यपयत ॥ ५३९ ॥ ततश्च्युतो नृपः सोऽभून्मृत्वाऽगात्सप्तमावनिम् । ऋतियङ्नरकेष्वेवं भ्रान्त्वा गोशालकोऽभवत् ।।५४०॥ एवं पूर्व भवाभ्यासवासनावेशतः स तु । तीर्थकृद्धमसाधूनां प्रत्यनीकोऽभवद् भृशम् ॥ ५४१ ॥ इति स्वामिवचः श्रुत्वाऽबुध्यन्त यहयो जनाः । प्रायजश्च भवोद्विनाः श्रावकत्वं च केऽप्यधुः ॥ ५४२ ॥ स्वामी तु रक्तातीसारपित्तज्वरवशात् कृशः । गोशाललेझ्यया जज्ञे चकार न तु भेषजम् ।। ५४३ ।। गोशालतेजसा वीरः षण्मासान्तर्विपत्स्यते । इति लोकपवादोऽभूत्तागामयदर्शनात् ॥ ५४४ ॥ तं च श्रुत्वा स्वामिशिष्यः सिंहो नामानुरागवान् । गत्वैकान्ते कोदोचः क धैर्य ताशा गिरा ॥५४॥ केवलेन प्रभुर्ज्ञात्वा तमाहूयेदमन्त्रवीत् । जनप्रवादात् किं भीतः साधो ! संतप्यसे हृदि ॥५४६ ॥ न ह्यापदा तीर्थकृतो विपद्यन्ते कदाचन । किं न संगमकादिभ्य उपसर्गा वृथाऽभवन् ॥ ५४७ ॥ उवाच सिंहो भगवन् ! यद्यप्य तथापि हि । आपदा वोऽखिलः स्वामिञ्जनः संतप्यतेतराम ॥ ५४८ ।। | मादृशां दुःखशान्त्यै तत् स्वामिन्नादत्स्व भेषजम् । स्वामिन पीडितं द्रष्टुं न हि क्षणमपि क्षमाः २४९॥ तस्योपरोधात्स्वाम्यूये रेवत्या श्रेष्ठि भार्यया । पक: कूष्माण्डकटाहो यो मह्यं तं तु मा ग्रहीः ॥ ५५ ॥ नावश || 44-45CH
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy