________________
महापद्मोऽपि निर्दग्भः सामोव गमिष्यति । क्रमादुत्पस्यते द्विर्द्विः सर्वेषु नरकेषु सः ॥४९९ ॥ तिर्यग्जातिषु सर्वासुत्पत्स्यतेऽथ मुहुर्मुहुः । स शस्त्रवध्यः सर्वत्र दाहार्तश्च मरिष्यति ।। ५०० ॥ इत्थं कालमनन्तं तु भवान् भ्रान्त्वाऽतिदुःखदान् । स समुत्पत्स्यते वेश्या वही राजगृहात्पुरात् ॥ २०१ ॥ सुप्ता भूषणलुब्धेन कामिना सा हनिष्यते । भूयो राजगृहस्यान्तर्वेश्या भूत्वा विपत्स्यते ॥ २०२॥ सविन्ध्यम्ले वेभेले सन्निवेशे भविष्यति । विप्रकन्याञ्थ विप्रेण केनापि परिणेष्यते ॥ ५०३ ।। वशुरगृहादायान्ती दाववह्निना । मार्गे दग्धोत्पत्स्यतेऽग्निकुमारेषु सुरेषु सा ॥ ५०४ ॥ ततोऽपि मानुषो भावी प्रव्रज्यां च ग्रहीष्यति । विराधितश्रामण्यः सन्नसुरेषु भविष्यति ॥ २०५ ॥ पुनः पुनर्म भवान् कतिचित्प्राप्य सोऽसकृत् । विराधितश्रामण्यः सन् भविष्यत्यसुरादिषु ॥ २०६ ॥ पुनश्च मानुषीभूयातीचाररहितं व्रतम् । पालयित्वा स सौधर्मे कल्पे देवो भविष्यति ॥ २०७ ॥ एवं सप्तभवान् यावच्छ्रामण्यमनुपालय सः । कल्पे कल्पे समुत्पय सर्वार्थमपि यास्यति ॥ २०८ ॥
युवा विदेहेषु भूत्वाऽऽव्यतनयः सुधीः । दृढप्रतिज्ञो नान्ना स विरक्तः प्रब्रजिष्यति ॥ २०९ ॥ स जातकेवल ज्ञात्वाssगोशालक भवानिजान् । गुर्ववज्ञामुनिवधमूलान् शिष्येषु शंसिता ॥ ५१० ॥ 'निर्देक्ष्यति च शिष्येभ्यो गुर्ववज्ञादि सर्वथा । न कार्यमन्चभूयं हि तत्फलानि बहून् भवान् ॥ ५११ ॥
१ नि । निर्देष्य | निदिष्य D
॥ २५७