________________
भूयोऽपि गौतमोऽपृच्छत् स्वामिन्नीहरिभरप्यधैः । स दुरात्मा कथं देवो बभूवाश्चर्यमन मे ॥ ४७३ ॥ स्वाम्याचख्यौ निन्दति योऽवसाने दुष्कृतं निजम् । न दूरे तस्य देवत्वं गोशालोऽपि तथाऽकरोत् ॥४७४६|| पप्रच्छ गौतमोऽथैवं काले च्युत्वा तु सोऽच्युतात् । स्वामिन्नुत्पत्स्यते कुत्र कदा सिद्धिं च यास्यति ४७ स्वाम्युवाचाऽत्रैच जम्बूद्वीपे वर्षे च भारते । भाव्युपविन्ध्यं पुंद्रेषु शतद्वारं महापुरम् ॥ ४७६ ॥ नत्र संमुचिभूपस्य भद्राकुक्षिभवः सुतः । गोशालजीवो भविता महापद्मोऽभिधानतः ॥ ४७७ ।। स च भावी महाराजस्तस्योभी यक्षपुंगवौ । पूर्णभद्रमाणिभद्रौ सेनापत्यं करिष्यतः ॥ ४७८ ।। तस्थापरं गुणोद्भूतं देवसेन इति प्रजाः । नामधेयं करिष्यन्ति भागधेयमहानिधेः ॥ ४७९ ॥ तस्योच्चैश्चक्रिण इवोत्पत्स्यतेऽद्भुततेजसः । हस्ती श्वेतश्चतुरन्त एरावण इवापरः ॥ ४८० ॥ तत्राऽऽरूद्ववतस्तस्य तदृद्धिमुदिता जनाः। विमलवाहन इति करिष्यन्त्यभिधान्तरम् ॥ ४८१ ॥ तस्याऽन्यदा पूर्वभवाभ्यस्तर्षिद्वेषकर्मणा । उत्पत्स्यने श्रमणेषु नितान्तं दुष्टबुद्धिता ॥ ४८२ ॥ निन्दनस्ताडनैर्बन्धैरुडा हैहननैश्च सः। श्रुतमात्रान् दृष्टमात्रान्मुनीन् विनटयिष्यति ।। ४८३ ॥
नं च विज्ञापयिष्यन्ति पौरामात्यादयोऽप्यदः। भूभुजां युज्यते दुष्टनिग्रहः साधुपालनम् ॥ ४८४ ।। । अमूंस्त्वनागसः साधून भिक्षावृत्तींस्तपोधनान। स्वामिन् ! न पासि चेन्मा स्म पासीस्तन्निग्रहस्तु किम ४८५| | न्ते C. L.॥
॥२७
॥