SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ अहमः सर्गः न केवलमयं स्वात्मा नरकायातिथीकृतः । किं त्वयं सकलो लोकोऽप्यसन्मार्गोपदेशनः ॥ ४६० ॥ भववियत्यपि गने लोको यातु पथैव हि । विमृश्यैवं समाय शिष्यानेवमथावदत् ॥ ४६१ ॥ भो ! भोः ! शृणुन सर्वेऽपि नाहमहन केवली । किं त्वस्मि मंखलिसुतो गोशालो बीरशिष्यकः ॥४६॥ आश्रयाशो वहिरिव प्रत्यनीको गुरोरहम् । मया दंभादियकालमात्मा लोकश्च वंचितः ॥ ४६३॥ छद्मस्थोऽहं मरिष्यामि दस्यमानः स्वतेजसा । वामांनौ रज्जुभिर्यद्ध्वा कर्षणीयः पुरीह भोः ॥ ४६४ ।। निष्ठीवडिर्मम मखे मां कर्षद्रितश्ववत । घोषणीयमिदं पुर्या त्रिक,गाटकादिषु ॥४३०॥ स एप मखलिसुतो गोशालो दंभितप्रजः । मुनिघात्यजिनो दोषनिधानं गुरुतल्पगः ॥ ४६६ ।। जिनस्तु भगवान् व.रः सर्वज्ञः करुणानिधिः। हितोपदेष्टा न्यहोष्ट गोशालस्तं मुधैव हि ।। ४६७ ॥ इत्यर्थे शपथं दत्त्या व्यथया स व्यपयत । तच्छिष्याश्च कुलालोकोद्वाराणि पिदधुर्हिया ।। ४६८ ॥ श्रावस्तीमालिखंस्तत्र शिष्याः शपथमुक्तये । तथा गोशालमाकर्षन कुर्वन्तो घोषणादिकम् ॥ ४६९ ।। ततो निष्कमयामासुस्तद्गोशालकलेवरम् । ऋद्धया महत्या तच्छिष्याश्चक्रुश्च ज्वलनातिथिम् ॥ ४७० ॥ प्रभुः श्रीवर्धमानोऽपि मेंढकग्राममभ्यगात् । चैत्ये च समवासार्षीत्तत्र कोष्टकनामनि ॥ ४७१ ॥ स्वामिनं तत्र चापृच्छत् समये गौतमो मुनिः। गोशालः कां गतिमगात् स्वाम्यूचे सोऽच्युनं गतः॥४७२।। AAKAASHAKAKKARAN ॥२५४॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy