________________
मदोन्मत्त गायति स्म गोशालो नृत्यति स्म च । हालाहलायाः प्रणनिं प्राञ्जलिश्राकरोन्मुहुः || ४३५ ।। अंगरागीचकारांगे 'भाण्डार्थ मृदिमां मुदम् । लुलोठ च गृहस्रोतोजले तच्चापिवन्मुहुः ॥ ४३६ ॥ असंबद्धविरुद्धानि प्रजल्प वचांसि च । शिष्यैः सशोकैः स उपचर्यमाणोऽत्यगाद्दिनम् ॥ ४३७ ॥ गोशालोपाकस्तत्रापु धर्मजागर । पूर्वपररात्रे कुर्वशेयं व्यचिन्तयत् ॥ ४३८ ॥ तृणगोपालका किंसंस्थानेति न हि वेद्म्यहम् । गत्वा पृच्छामि गोशालं सर्वज्ञं गुरुमात्मनः ।। ४३९ ।। एवं निश्चित्य * गोसर्गेऽनभूषणभूययौ हालाहला गृहेऽपोशाल च तथा स्थितम् ॥ ४४० ॥ लज्जाऽथापचक्राम द्रुतद्रुतमयं पुलः । गोशालशिष्यैः स्थविरंदृष्टश्च जगदे च सः ॥ ४४१ ॥ अयंपुल ! निशायां से पश्चिमायामजायत । मृणगोपालिका संस्था विषयः संशयः खलु ।। ४४२ ॥ विस्मितः सोऽप्युवाचैवमेवमेतन्महर्षयः । गोशालचेष्टितं गोप्तुं ते भूयस्तं बभाषिरे ॥ ४४३ ॥ गायनृत्यन् पात्रपाणिरखाले च करोति यत् । निर्वाणप्राप्तिलिंगानि तदाख्यानि गुरुस्तत्र || ४४४ ॥ यत् पश्चिमं गेयं नृत्यमञ्जलिकर्म च । पानं मृदंगरागादि यदन्यदपि किंचन ॥ ४४५ ॥ गोशालस्य चतुर्विशस्यार्हतो मोक्षलक्ष्म तत् । गत्वाऽपृच्छ सन्देहं सर्वज्ञो येष ते गुरुः ॥ ४४६ ॥
टिव- * गोसर्गे प्रभात |
C. L. ||
अष्टग:
सर्ग:
॥२६२॥