SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ इत्युक्ते चन्दनां तस्या क्षमयन्त्या मुहुर्मुहुः । घातिक्षयान्मृगावत्या उपपद्यत केवलम् || ३४४ ॥ निद्रान्त्याश्च प्रवर्तिन्या भुत्रो याहुमुद क्षिपत् । तत्पार्श्वे यान्तमुरगं दृष्ट्वा केवलशक्तितः ॥ ३४५ ॥ प्रबुद्धया चन्दनया पृष्ठा किं मातुरुतः १ । महादिहि पानीतिश च मृगावती ॥ ३४६ ॥ भूयोऽपि चन्दनावत्सुश्री मेवे तमस्यपि । मृगायति । कथं दृष्टस्त्वयाऽरिर्विस्मयो मम ॥ ३४५ ॥ मृगावती भगवतीत्याचचक्षे प्रवर्तिनि ! उत्पन्नकेवलज्ञानचक्षुषा ज्ञातवत्यहम् ॥ ३४८ ॥ केवल्याशातनीं धिङ्मामित्यश्रान्तं स्वगर्हया । उत्पेदे केवलज्ञानं चन्दनाया अपि क्षणात् ॥ ३४९ ॥ इतश्च गौतमोऽपृच्छन्नाथ ! भावाः स्वभावतः । किं यान्त्यन्यत्वमर्केन्दुविमाने यदिहेतुः ॥ ३५० ॥ स्वाम्याख्यत् स्युर्दशाश्चर्याण्युपसर्गा प्रदर्हताम् । गर्भापहारचन्द्रार्कविमानावतरस्तथा ॥ ३५१ ॥ चमरोत्पातः परिषदभव्याऽष्टोत्तरं शतम् । सिद्धा अपरकंकायां कृष्णस्य गमनं तथा ॥ ३५२ ॥ असंपताच स्त्रीतीर्थं हरिवंशकुलोद्भवः । ततोऽसौ संगतोऽर्केन्दुविमानावतरः खलु ॥ ३५३ ॥ I (त्रिभिर्विशेषकम् ) इत्याख्याय ततो नाथः श्रावस्तीं विहरन् ययौ । तस्यां च समवासाषदुधाने कोष्टकाभिये ॥ ३५४ ॥ तस्यां प्रागागतस्तेजोलेश्या हतविरोधिकः । अष्टांगनिमित्तज्ञानज्ञातलो कमनोगतः ॥ ३५६ ॥ अजिनोऽपि जनशब्दमात्मना संप्रकाशयन् । हालाहलाकुंभकार्या गोशालोऽवसदापणे ३५६ ( युग्मम् ) *%** ॥ २४५॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy