________________
अष्टमः सर्गः
ww20-2017-1-44
चुलनीपितृवत्सोऽपि स्वाम्यग्रे श्रावकवतम् । नियमांश्चाग्रहीत्पत्नीस्ता विना त्वमुचत् स्त्रियः ॥ ३३० ॥ श्रावस्त्यामन्यदा पुर्या भगवान् विहरन् ययौ । तत्र कोष्टकसंज्ञे चोपवने समवासरत् ॥ ३३१ ॥ तत्र चानन्दतुल्यर्द्धिवासीनन्दिनीपिता । अश्विनीव शशांकस्य तस्य चाश्चिन्यभूप्रिया ।। ३३२ ।। आकर्य श्रीमहावीरवदनाद्धर्मदेशनाम् । श्रावकत्वं नियमांश्च सोऽप्यानन्द इवाऽग्रहीत् ।। ३३६॥ तत्रैवानन्दतुल्यर्दियासील्लान्तिकापिता । तत्पनी फल्गुनीनामा फल्गु वल्गु प्रजस्पिनी ॥ ३३४ ॥ श्रीवीरस्यामिपादान्ते समाकर्णितदेशनः । श्रावक नियमां सोमाया इमाडो २३ ॥ सुरैरप्यपरिक्षोभ्याः श्रावकत्वाद्भिरिस्थिराः । दशैवं श्रावकवराः श्रीवीरस्वामिनोऽभवन् ॥ ३३६॥ एवं च बोधयन भव्यानम्भोजानीव भास्करः। भूयो जगाम कौशाम्बी नगरी परमेश्वरः ॥ ३३७ ॥ प्रभोश्वरमपौरुष्यां वन्दनायेन्दुभारकरौ । स्वाभाविकविमानस्थौ तस्यां युगपदेयतुः ॥ ३३८ ॥ नयोर्विमानतेजोभिनभस्युद्योतिते सति | लोकस्तथैव तत्राऽस्थात् कौतुकव्यग्रमानसः ॥ ३३९ ॥ विज्ञायोत्थानसमयं चन्दना तु प्रवर्तिनी । वीरं प्रणम्य वसति स्वां ययौ सपरिच्छदा ॥ ३४०॥ मृगावती तु तत्रस्थमार्तण्डोद्यततेजसा । नाज्ञासीद्वात्रिमायातां तत्रैवाऽऽस्थादिनभ्रमात् ॥ ३४१ ॥ चन्द्रार्कयोर्गतवतोत्विा रात्रिं मृगावती । प्रतिश्रयमुपेयाय चकिता काललंघनात् ॥ ३४२ ॥ तामूचे चन्दना साध्वि ! कुलीनायास्तवेदृशम् । किं युज्यते ? यन्निशायां पहिरेकाकिनी स्थिता ।। ३४३