________________
KA+५
अष्टम:
*सर्गः
4C0- 44.MAMAMA
सुत्रामेवामरावत्यामविसूत्रितविक्रमः । जितशत्रुरभूत्तत्र धरित्रीधवपुंगवः ॥ २७॥ आसीद् गृहपतिस्तस्यां मनेभ्यचुलनीपिता। प्राप्तो मनुष्यधर्मेध मनुष्यत्वं कुतोऽपि हि ॥ २७८ ॥ जगदानन्दिनस्तस्यानुरूपा रूपशालिनी । श्यामा नामाभवद्भार्या श्यामेव तुहिनातेः ॥ २७९ ॥ अष्टौ निधानेऽष्टौ वृद्धावष्टौ च व्यवहारगाः । इति तस्याभवन हेनश्रतुर्विशतिकोटयः ॥ २८०॥ एकैकशो गोसहस्रर्दशभिः प्रमितानि तु । तस्याऽऽसन् गोकुलान्यष्टौ कुलवेश्मानि संपदाम् ।। २८१ ॥ तस्या पुर्यामथान्येगुरुद्याने कोष्ठकाभिधे । भगवान समवस्तो विहरंश्चरमो जिनः ॥ २८२ ॥ ततो भगवतः पादवन्दनाय सुरासुराः । सेन्द्राः समाययुस्तन जितशत्रुश्च भूपतिः ॥ २८३ ॥ पद्भ्यां चचाल चुलनीपिताऽप्युचितभूषणः । वन्दितुं नन्दितमनाः श्रीवीरं त्रिजगत्पतिम् ॥२८४ ॥ 'भगवन्तं ततो नत्वोपविश्य चुलनीपिता । शुश्राव परया भक्त्या माञ्जलिर्धर्मदेशनाम् ॥ २८५ ॥ अथोत्थितायां सदसि प्रणम्य चरणौ प्रभोः । इति विज्ञपयामास विनीतइचुलनी पिता ॥ २८६ ॥ स्वामिन्नस्मादृशां बोधहेतोर्विहरसे महीम् । जगद्बोधं विना नान्यो त्यर्थश्चंक्रमणे रवः ॥ २८७ ।। सर्वोऽपि याच्यते गत्वा स दत्ते यदि वा न वा । आगत्याऽयाचितो धर्म दत्से हेतुः कृपाऽत्र ते ॥२८८॥ जानामि यतिधर्मं चेद्गृह्णामि स्वामिनोऽन्तिके । योग्यता परमियती मन्दभाग्यस्य नास्ति मे ॥ २८ ॥ याचे श्रावकधर्म तु स्वामिन् ! देहि प्रसीद मे। आरत्तेऽब्धावप्युवको भरणं निजमेव हि ॥ २९० ॥