________________
अष्टमः सर्गः
HMMMMY
अन्यत्सुरभिगन्धाढ्यादुद्वर्तनकमत्यजत् । अष्टभ्य औष्ट्रिकप यस्कुंभेभ्योऽन्यच्च मज्जनम् ॥ २१ ॥ अपरं क्षौमयुगलाद्वासः सर्वमवर्जयत् । श्रीखंडागरुघुसृणान्यपास्यान्यद्विलेपनम् २२ ।। ऋने च मालतीमाल्यात् पद्मान कुसुमं जहौ । कर्णिकानाममुद्राभ्यामन्यचाशेषभूषणम् ।। २०३ ॥ तुरुष्कागरुधूपेभ्य ऋस धूपविधि अहो । धृतराखाबादपरं भक्ष्यमत्यजत् ॥ २५४ ॥ काष्टपेयां विना पेयां कलमादन्यदोदनम् । माषमुद्गकलायेभ्य ऋते सूपमपाकरोत् ॥ २० ॥ घृतं च वर्जयामास विना शारदगोघृतात् । शाकं स्वस्तिकमंडूकी पोलक्यां च विना जहाँ ।। २५६ ।। ऋते लहाम्लदाल्यम्लात्तेमनं खाम्बुनोऽम्वु च । पंचसुगन्धितांबूलान्मुखवासं च सोऽमुचत् ॥ २७ ॥ आनन्दः शिवनन्दाया उपेत्याध ससंमदः । अशेषं कथयामास गृहिधर्म प्रतिश्रुतम् ॥ २५८ ॥ शिवाय शिवनन्दापि यानमारुह्य तत्क्षणम् । भगवत्पादमूलेऽगाद गृहिधर्मार्थिनी ततः ।। २२० । नत्र प्रणम्य चरणी जगत्त्रयगुरोः पुरः । प्रपदे शिवनन्दापि गृहिधर्म समाहिता ॥ २६० ॥ अधिरुह्य ततो यानं विमानमिव भासुरम् । भगवद्वाकसुधापानमुदिता सा गृहं ययौ ॥ २६१ ॥ अथ प्रणम्य सर्वज्ञमिति पप्रच्छ गौतमः । महात्माऽयं किमानन्दो यतिधर्म ग्रहीष्यति ? ॥ २२२॥ त्रिकालदर्शी भगवान् कथयामासिवानिति | श्राक्कलमानन्दः सुचिरं पालयिष्यति ॥ २६३ ।। १ वालुक्यां M.॥
६॥ २३८
FCA