________________
अष्टमः सगे:
.f४५MRKNOMMA-NAMAN
तैातमनया यत्सा वराकी मारितेय॑या । दुःशीला मत्स्वसैषा किं विममर्शेति स द्विजः ।। २२४॥ सर्वज्ञोऽत्रागतोऽस्तीति श्रुत्वा लोकादिहागतः । प्रागेष मनसाऽपृच्छत् स्वमृदुःशीललजया ॥ २२५॥ मयोक्तं पृच्छ वाचेति या सा सा सेति पृष्टवान् । अस्माभिश्चैवमित्युक्त्वा तां जामि ज्ञापितो हासौ २२३|| एवं च रागद्वेषाद्यैर्मुढात्मानो भव भवे । भ्राम्यन्ति भविनो नानादुःखभाजनतां गताः ।। २२७ ॥ एवमाकर्ण्य म पुमान परं संवेगमागतः । स्वामिपार्श्वे प्रवबजे तां पल्ली पुनरप्यगात् ॥ २२८ ॥ प्रबोधिता चौरपुंसा तेन प्रव्रजितेन च । एकोना सा पंचशती चौराणामग्रहीद्वतम् ॥ २२९ ॥ उत्थाय स्वामिन नत्वा जगादाय मृगावती । चण्डप्रद्योतमापृच्छ्य प्रव्रजिष्याम्यहं प्रभो! ॥ २३० ॥ साऽथ प्रद्योतमप्यूचे यदि त्वमनुमन्यसे । प्रव्रजामि भवोद्विग्ना तदा पुत्रस्तु तेऽर्पितः ॥ २३१ ॥ स्वामिमभावानिर्वाणवैरः प्रद्योतभूपतिः । तामनुज्ञाय कौशाम्ब्यां चकारोदयनं नृपम् ॥ २३२॥ सहागृहन्मृगावत्या प्रव्रज्यां स्वामिसन्निधौ । अष्टावंगारवत्याद्याः प्रद्योतनृपतेः प्रियाः ।। २३३ ॥ मृगावत्याद्याः प्रभुणाऽप्यनुशिष्य समर्पिताः । चन्दनायास्तदुपास्त्या सामाचारी च जज्ञिरे ॥ २३४ ॥ इतश्चास्ति निरुपम परमाभिर्विभूतिभिः। नाम्ना वाणिजकग्राम इति ख्यात महापुरम् ॥ २३५॥ तत्र प्रजानां विधिवत्पितेव परिपालकः। जितशत्रुरिति ख्यातो बभूव पृथिवीपतिः ॥ २३६ ॥ आसीद् गृहपतिस्तत्र नयनानन्ददर्शनः । आनन्दो नाम मेदिन्यामायात इव चन्द्रमाः ॥ २३७ ॥