SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ सोऽप्युत्पेदे स्वर्णकारस्तिर्यक्षु प्राग्मृता तु सा । तत्पत्न्युत्पद्य तिर्यक्षु पुत्रो विप्रकुलेऽभवत् ॥ २१ ॥ पंचाब्दके तत्र जाते निर्यक्त्वात् स्वर्णकृत् स तु । तत्कुले भगिनीत्वेन तस्यैव समजायत ॥२१॥ तस्याश्च पालकश्चक्रे पितृभ्यां स तु दारकः । अतिदुष्टतयाऽरोदीत् पाल्यमानाऽपि तेन सा ।। २१२॥ उदरस्पर्शनं तस्याः कुर्वता तेन चान्यदा । गुो कथमपि स्पृष्टा सा न्यवर्तिष्ट रोदनात् ॥ २१३ ॥ नद्रोदनप्रतीकारं तं ज्ञात्वा स तु दारकः । तस्या रुदल्यास्तत्स्थानस्पर्श चक्र तथैव हि ॥ २१४ ॥ तथा कुर्वन् पितृभ्यां सोऽन्यदा ज्ञातो निहत्य च । निर्वासितो निजगृहाद्ययौ च गिरिगहरे ॥ २१५ ॥ शतानि पंचैकोनानि दस्यवो यत्र तेऽवसन् । तां पल्लीं सोऽगमत्तैश्च चौरैः संयुयुजेतराम् ॥ २१६॥ तस्वसाऽनाप्ततारुण्याऽप्यभवत् कुलदैव सा । स्वेच्छया पर्यटन्ती च ग्रामे काप्यन्यदा ययौ ॥ २१७ ॥ नेस्तस्करः स तु ग्रामस्तदैवागत्य लुण्टितः । गृहोता दारिका सा तु भार्थीचक्रेऽखिलैरपि ॥ २१८ ॥ नेऽन्यदाऽचिन्तयंश्चौरा यदेकेयं वराकिका । सर्वेषां सेवयाऽस्माकं मरिष्यत्यचिरादपि ॥ २१९॥ ते विमृश्येचमानिन्युरपरामपि योषितम् । ईय॑या पूर्वभार्या सा तच्छिद्राणि स्म मार्गति ॥ २२० ॥ चौराचौर्याय चान्येार्ययुः साप्याप्य तच्छलम् । उपकूपं सपत्नी तां निन्ये व्याजेन केनचित् ॥ २२१ ॥ ऊचे च भद्रे ! कूपान्तः किमप्यस्तीह पश्य तत् । साप्यजुद्रष्टुमारेभे मध्ये क्षिप्ता ततस्तया ॥ २२२॥ आगता दस्यवस्ते च तां पप्रच्छुः क सा ननु । साऽचत् किमहं वेद्मि स्वप्रियां किं न रक्षय? ॥ २२३ ॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy