SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ अष्टमः Tw.. अन्यदाऽस्थुरुपशान्तवेशाः सर्वाश्च तस्त्रियः। अन्यथाऽशिक्षयत्ताः स तर्जनाताडनादिभिः ॥ १९६ ॥ अतीयोलुनया तासां रक्षणार्थ समुद्यतः । न जातु स गृहद्वारं सौविदल्ल इवामुचत् ॥ १९७ ॥ भोजनं स्वजनेभ्योऽपि न सोऽदत्त निजे गृहे । नामुक्त स्वयमप्यन्यगृहे तासामविश्वमन् ॥ १९८ ॥ अन्यदा प्रियमित्रेणानिच्छन्नपि वाहन ! लिजिगह मोविदं या हि लक्षणम् ॥ ११९॥ तदा च दध्युस्तत्पत्न्यो घिगृद्धिं धिक् च यौवनम् । घिग्जीवितं घतिष्ठामो यद्गुप्ताविव यन्त्रिताः २०० यमदूत इव द्वारं पापः पतिरयं हि नः । न जातु मुंचति चिरादद्य साध्वन्यतो ययौ ॥२०१॥ तिष्ठामः स्वेच्छया तावत् क्षणमद्यति बुद्धितः । स्नात्वांगरागमाकल्पं वरमाल्यादि चादधुः ॥ २० ॥ यावद्दर्पणमादाय स्वं पश्यन्त्योऽवतस्थिरे । तास्तावदाययौ स्वर्णकारो दृष्ट्वा च सोऽकुपत् ।। २०३ ॥ तत्रैका महिलां पापः स तथाऽताडयद् भृशम् | यथा व्यपादि सा दन्तिपादाक्रान्तेष पद्मिनी ॥ २०४।। मन्त्रयाश्चक्रिरेऽथान्या हनिष्यत्येष नोऽपि हि । संभूय हन्मस्तदमुं रक्षितनामुना हि किम् ? ॥ २० ॥ एवं विचिन्त्य तास्तस्मै चाणीव प्रचिक्षिपः। शतानि पंचैकोनानि दर्पणानामशंकिताः ॥ २०६॥ विपदे सोऽपि तत्काल सानुतापाश्च ताः स्त्रियः। चितावज्ज्वालयित्वौको व्यपधन्त क्षणादपि ॥२०७॥ सानुतापतया ताश्चाकामनिर्जरया मृताः । शतानि पंचैकोनानि मनुष्यत्वेन जज्ञिरे ॥ २०८ ।। देवदुर्योगतश्चौर्यजीविनो मिलिताः क्रमात् । एकत्र दुर्ग तिष्ठन्तश्चौर्य संभूय कुर्वते ।। २०९ ॥ -RSAXCASIRAXARKARICA ॥२३४॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy