________________
अन्येयुरुपद्वैराग्या दध्याचेवं मृगावती । यथेति भगवान् वीरः प्रत्रजामि तदा यहम् ॥ १८३ ॥ इमं च तस्याः संकल्पं विज्ञाय परमेश्वरः । सुरासुरपरीवारोऽचिरादेव समापयौ ॥ १८४ ॥
समवतं श्रुत्वाऽर्हन्तं मृगावती । द्वाराण्युद्धाय निर्भीका महाऋद्ध्या समाययौ ॥ १८५ ॥ सा वन्दित्वा जगन्नार्थं यथास्थानमवास्थित । प्रद्योतोऽप्येत्य वन्दित्वा त्यक्तवैरमुपाविशत् ॥ ९८६ ॥ आयोजनविसर्पिण्या सर्व भाषानुयातया । गिरा श्रीषीरनाथोऽथ विदधे धर्मदेशनाम् ॥ १८७ ॥ सर्वज्ञोऽसाविति जनाच्छुत्वको धन्वभृत्पुमान् । संशयं मनसाऽपृच्छद्दूरस्थो जगद्गुरुम् ॥ १८८ ॥ तं बभाषे जगन्नाथ वचसा पृच्छ संशयम् । अन्येऽपि प्रतिबुध्यन्ते भव्यस्वा अमी यथा ॥ १८९ ॥ इत्युक्तेऽपि पानिनो व्यक्तं वक्तुमनीश्वरः । स ऊंचे भगवन् या सा सा सेति प्रमिताक्षरम् ॥ १९० ॥ एवमेतदिति स्वामी प्रोत्रे मुकुलिताक्षरम् । पमच्छ गौतमः स्वामिन् ! या सा सा सेति किं वचः ॥ १९१ ॥ अधाचचक्षे भगवानिहैव भरते पुरि। चम्पायां स्वर्णकारोऽभूदेकः स्त्रीलम्पटः पुरा ॥ ११२ ॥ यां यां रूपवती कन्यामपश्यद्विचरन् भुवि । पञ्चस्वर्णशतीं दत्त्वा तां तां परिणिनाय सः ॥ १९३ ॥ पणैषीत् क्रमादेवं स्त्रीणां पंचशतानि सः । सर्वांगीणाभरणानि तासां प्रत्येकमप्यदात् ॥ १९४ ॥ वारकोऽभूदा यस्याः सर्वालंकारभूत्तदा । स्नानांगरागलिप्तांगी तेन रन्तुं ससज सा ॥ १९५ ॥
CLM. 11
॥ २३३