SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ अष्टमः सर्गः YLLPALNYLIVANA विमृश्यैवमनुशिष्य दृतः प्रस्थापितस्तया । स्कन्धावारस्थितं गत्वा चण्डप्रद्योतमब्रवीत् ॥ १७० ॥ ब्रूते मृगावतीति त्वां शतानीके दिवं गते । त्वमेव शरणं किं तु पुत्रोऽप्राप्तघलो मम ॥ १७१ ॥ मयाऽयं मुक्तः प्रत्यन्तभूपैरभिभविष्यते । भृशं पितृविपत्त्युत्यैः शोकावेगैरिवोल्बणैः ॥ १७२ ॥ प्रद्योतस्तद्गिरा हृष्टोऽभाषिष्ट ननु तत्सुनाम् । पराभवितुमीशः स्यात् को नाम मयि गोप्तरि ॥ १७३ ॥ दूतोऽवदत् पुनर्देव ! देव्यैतदपि भाषितम् । प्रद्योते स्वामिनि सुतं न जेतुं कश्चिदीश्वरः ।। १७४ ।। देवपादाः परं दूरे समीपे सीमभूभुजः । तदोषथ्यो हिमगिराबहिरुच्छीर्षके पुनः ॥ १७५ ॥ त्वं निर्विघ्नं मया योगं यदीच्छसि कुरुष्व तत्। उज्जयिन्या इष्टकाभिः कौशाम्ब्यां वरमुत्कटम् ॥ १७६ ।। प्रद्योतस्तत्प्रपे देऽथ मागें श्रेणितया निजान । चतुर्दशापि नृपतीनमुचत् सपरिच्छदान् ॥ १७७ ॥ पुस्परम्परयाऽवन्त्याः समानीय स इष्टकाः । कौशाम्ब्या वप्रमकरोलिष्ठमचिरादपि ॥ १७८ ॥ भूयो मृगावती दूतमुखेनोचे पुरीमिमाम् । धनधान्येन्धनावीस्त्वं प्रयोत नृप ! पूरय ॥ १७९ ॥ सर्वमाशु तथा चक्रे चण्डप्रद्योतभूपतिः। किं किं करोति न पुमानाशापाशवशीकृतः॥ १८ ॥ पुरी रोधक्षमा ज्ञात्या धीमत्यथ मृगावती । तस्थौ पिधाय द्वाराणि वने चारोपयद्भूटान् ॥ १८१ ।। चण्डप्रद्योतराजोऽपि तस्थौ रुद्ध्वाऽभितः पुरीम् । मालम्बभ्रष्टकपिवत् परं वैलक्षमुद्न् ॥ १८२॥ १ मया स . ॥ २ प्रति C. L. ॥ ३ देमा !... || --- --
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy