________________
तपस्तदाऽपि जायन्ते जीवाः किल्यिधिकादिषु । जमालिरपि दोषेण तेन किल्बिधिकोऽभवत् ॥ १०५ ॥ ( युग्मम्)
चत्वा ततः कृत्वा नि । अचप्तवोधिर्निर्वाणं जमालिः समवाप्स्यति ॥ १०६ ॥ धर्माचार्यप्रभृतीनां तन भाव्यं विरोधिना । एवमाख्याय भगवान् विहरन्नन्यतो ययौ ॥ १०७ ॥ इश्व साकेतपुरे यक्षो नाना सुरमियः । स चित्र्यते च प्रत्यब्दं क्रियते महोत्सवः ॥ १०८ ॥ स चित्रकं चित्रकरं चित्रितः सन्निहन्ति च । अचित्रितः पुनमरिं विकरोति पुरेऽखिले ॥ १०९ ॥ ततो भीताचिकः प्रावर्तन्त पलायितुम् । रुद्धाश्च भूभुजा सर्वे स्वप्रजा मारिभीरुणा ॥ ११० ॥ तेषामात्तप्रतिभुव लिखित्वा पत्रकेषु च । घटे क्षिप्तानि नामानि यमाक्षपटलोपमे ।। १११ ॥ आपातमात्रेणाकृष्टमन्देऽब्दं यस्य पत्रकम् । निर्ययौ चित्रयक्षं स गत्वा तमचियत् ॥ ११२ ॥ एवं व्रजति काले च कौशाम्य्या एकदैककः । चित्रकृद्दारकस्तत्र चित्रशिक्षार्थमाययौ ॥ ११३ ॥ चित्रकृत्स्थविरायाः स तस्थौ कस्याश्चिदोकसि । समं तत्सूनुना मैश्री जज्ञे तस्य क्रमेण च ॥ ११४ ॥ तदा च स्थविरानोर्निर्ययौ नामपत्रकम् । कृतान्नोत्क्षिप्तपत्राभं स्थविरा सा रुरोद च ॥ ११५ ।। कौशाम्बीचित्रकृना पृष्ठा रुदितकारणम् । सा चख्यौ यक्षवृत्तान्तं स्वपुत्रस्य च वारकम् ॥ सोऽप्यभाषिष्ट मा रोदीर्मातस्तिष्ठतु ते सुतः । चित्रकृद्भक्षकं यक्षं चित्रयिष्याम्यहं हि तम् ॥
११६ ॥
११७ ॥
#R