________________
परापरक्षणव्यूहयोगनिष्पधमानके । कार्ये कथं कृतमिति प्रारम्भेऽपि निगमते? ॥ ११ ॥ अर्थक्रियाविधालय यस्य तस्येय वस्तुतः । पदार्थ प्रथमकालोत्पन्ने तदपि नास्ति हि ॥५२॥ अप्यारम्भे कृतमिति यदि शेषक्षणेषु तत् । कृतस्य करणे नूनमनवस्था मसज्यते ॥ ५३॥ नयुक्तिसंगतमिदं कृतमेव कृतं स्फुटम् । न स्वजातस्य पुत्रस्य नाम केनापि दीयते ॥५४ ।। प्रत्यक्ष प्रतिपयध्वं निदोष मुनयस्ततः । न युक्तमिति गृधेत युक्तियुक्तं हि गृह्यते ॥ २५ ॥ सर्वज्ञ इनि विख्यातो नाईन्मिथ्या वदेदिति । नैयं सोऽपि वदत्येव स्खलनं महतामपि ॥ ५६ ॥ एवं विभाषमाणं तं मुक्तमर्यादमुत्क्रुधम् । जमालिमूचुः स्थविरा विपरीतं ब्रवीषि किम् ? ॥ ५७ ॥ न जल्पत्यन्यथाऽहन्नो रागद्वेषविवर्जिताः । न प्रत्यक्षविरुद्धादिदोषलेशोऽपि तगिराम् ॥२८॥ यद्याय समये वस्तु निष्पन्नं नोच्यते तदा । समयाविशेषात्तस्योत्पत्तिर्न समयान्तरे ॥५॥ अर्थक्रियामायकत्वं वस्तुनो यच्च लक्षणम् । तदप्यव्यभिचार्येवाभिधाज्ञानोपयोगतः ॥ ६० ॥ नथाहि तादृशं वस्तु लोकैः प्रथमतोऽपि हि । किं करोषीति पृष्टः सन् घटाद्यभिधया वदेत् ॥ ३१ ॥ पूर्वकालकृत यच्चानवस्था करणस्य हि । सायलीकाऽन्यान्यकार्यान्तरसाधनतः खलु ॥ १२ ॥ छद्मस्थानां त्वादृशानां युक्तायुक्तविवेचनम् । कथं भवेयुक्तियुक्तं त्वद्वचो येन गृह्यते ॥ ३३ ॥
54.8M.
२२२