________________
carnar...
:4Ly
चतुर्थषष्ठाष्टमादीन्यतयन तपांसि सः । चन्दनामनुगच्छन्ती सा चापि प्रियदर्शना ॥ ७ ॥ नायं जमालिनत्वोचेऽन्यदाऽहं सपरिच्छदः । विहारेणानियतेन प्रयामि त्वदनुज्ञया ॥ ३८॥ अनर्थ भाविनं ज्ञात्वा भगवान् ज्ञानचक्षुषा । भूयो भूयः पृच्छतोऽपि जमालनोंत्तरं ददौ ॥ ३९॥ अनिषिद्धमनुज्ञातं जमालिरिति बुद्धितः । विहां सपरीवारः प्रभुपाचाद्विनिर्ययौ ॥ ४० ॥ ऋमेण विहरन प्राप श्रावस्ती सोऽन्यदा पुरीम् । बहिश्च समवासादुद्याने कोष्टकाभिधे । ४१ ॥ विरसैः शीतलै रुस्तुच्छरसमयाशितैः । पानान्नस्तस्य चान्येास्तत्र पित्तज्वरोऽभवत् ।। ४२ ।। आमोनः सोऽसहः स्थातुं पंकान्तरिय कोलकः । संस्तरको में क्रियतामित्युषाचान्तिषन्मुनीन् ॥ ४३ ॥ नेऽपि संस्तरकं कर्तुं प्रारमन्त महर्षयः । शिष्याः कुर्वन्ति गुर्वाज्ञां राजाज्ञामिव सेवकाः ॥ ४४॥ पित्तन पोडितोऽत्यन्तं सोऽपृच्छच्च पुनः पुनः । किं संस्तृतः संस्तरको ? न वेति ब्रून साधवः ॥ ४२ ॥ संस्तरकः संस्तृतोऽसावित्यूचुः साधवोऽपि हि । उत्थाय प्रययावाती जमालिश्च तदन्तिकम् ॥ ४ ॥ संस्तरं संस्तीर्यमाणं प्रेक्ष्याक्षमवपुष्ट्या । निषद्योत्पन्नमिथ्यात्वः क्रुद्धः साधूनदोऽवदत् ॥ ४५ ॥ भो भोश्चिरं वय भ्रान्तास्तत्त्वं ज्ञातं चिरादिदम् । क्रियमाणं न हि कृतं कृतमेय कृतं खलु ।। ४८ ॥ संस्तरः संस्तीर्यमाणः संस्तीर्ण इति वर्णितः । यद्भवनिरसत्यं तन्न वक्तुं जातु युज्यते ॥ ४९ ॥ उत्पद्यमानमुत्पन्नं क्रियमाणं कृतं च यत् । ब्रूतेऽर्हस्तन्न घटते प्रत्यक्षेण विरोधतः ॥५०॥
- 2
--
२२
-