SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ HY-४ YPAPLNAML-AVM उत्प्रस्नवा निर्निमेषदृष्टिदेववधूरिव । देवानन्दा तवाऽऽलोकात्सूनोरिव कथं प्रभो ॥९॥ अधाख्यद्भगवान् वीरो गिरा स्तनितधीरया । देवानां प्रिय ! भो देवानन्दायाः कुक्षिजोऽस्म्यहम् ॥१०॥ दिवश्च्युतोऽहमुषितः कुक्षावस्या द्वयशीत्यहम् । अज्ञातपरमाथापि तनेषा वत्सला मयि ॥ ११ ॥ देवानन्दर्षभदत्तो मुमुदाते निशम्य तत् । सर्वा विसिध्मिये पर्षत्तागश्रुतपूर्विणी ॥ १२ ॥ क सूनु स्त्रिजगन्नाथः क चावां गृहिमात्रको । इत्युत्थाय ववन्दाते दम्पती तो पुन: प्रभुम् ॥ १३ ॥ पितरो दुःप्रतीकारावी ग्धीभगवानपि । तावृष्टिश्य जनांश्चापि विदध देशनामिति ॥१४॥ इयं माता पितेषोऽयं पुत्र इत्यादिको भये । जायते विघटते च संबन्धः प्राणिनामिह ॥ १५ ॥ इन्द्रजालप्रायमेतत्समस्तमपि संमृतौ । न वस्तुं क्षणमप्यत्र श्रदधीत विविक्तधीः ॥ १६ ॥ इदं शरीरं नो यावज्जर्जरीकुरते जरा । न यावदन्तकः प्राणानाच्छेत्तुमुपतिष्ठते ॥ १७ ॥ सुखाद्वैतनिधानस्य निर्वाणस्यैकसाधनीम् । ताबड़ीक्षामाश्रयध्वं प्रमादोऽत्र न युज्यते ॥ १८ देवानन्दर्षभदत्तावथ नत्वैवमृचतुः। आवां विरक्तौ संसारवासादस्मादसारतः ॥ १९ ।। देहि जंगमकल्पद्रो ! दीक्षा संसारनारणीम् | तरीतुं तारयितुं च कोऽपरस्त्वहते क्षमः ॥ २० ॥ अस्त्वेतदिति नाथेन प्रोक्तो तौ धन्यमानिनौ । ईशान्यां दिशि गत्वोझाचक्रतुझ्षणादिकम् ॥ २१ ॥ पञ्चमुष्टिकचोत्पाटं कृत्वा संवेगतस्तु तौ । नाथं प्रदक्षिणीकृत्य वन्दित्वा चैवमूचतुः ॥ २२ ॥ ॥२२०
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy