________________
श्रेणिकश्चाभयश्चान्ये लोकाश्च तमृर्षि ततः । वन्दित्वा प्रीतमनसः स्वं स्वं प्रययुराश्रयम् ।। ३५५ ॥
तदा पुरे राजगृहेऽभ्युपेतं
श्रीवीरनाथं म मुनिर्ववन्दे । नत्पादपमद्वयसेवया स्वं
कृतार्थयित्वा च शिवं प्रपदे ॥ ३५६ ॥ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्य दशमपर्वणि चेलणायोग्यैकरतभप्रासादनिर्माणान
फलापहरण-श्रेणिकविद्याग्रहण-दुर्गन्धाकथा-5ऽककुमारकथावर्णनो नाम सप्तमः सर्गः।।