SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ श्रेणिकश्चाभयश्चान्ये लोकाश्च तमृर्षि ततः । वन्दित्वा प्रीतमनसः स्वं स्वं प्रययुराश्रयम् ।। ३५५ ॥ तदा पुरे राजगृहेऽभ्युपेतं श्रीवीरनाथं म मुनिर्ववन्दे । नत्पादपमद्वयसेवया स्वं कृतार्थयित्वा च शिवं प्रपदे ॥ ३५६ ॥ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्य दशमपर्वणि चेलणायोग्यैकरतभप्रासादनिर्माणान फलापहरण-श्रेणिकविद्याग्रहण-दुर्गन्धाकथा-5ऽककुमारकथावर्णनो नाम सप्तमः सर्गः।।
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy