SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः वृतो मया यो महर्षिर्वरस्तात ! म ण्व मे । मम तदरणेऽदाच द्रव्यं तद्गृह्यदेवता ॥ २७७ ।। स्वरुच्याऽपि मश तावन्महर्षिः स वृतो वरः । तद् द्रव्यमाददानेन त्वयाऽप्यनुमतं हि तत् ॥ २७८ ॥ तत्तस्मै कल्पयित्वा मां नान्यस्मै दातुमर्हसि । किं न श्रुतं त्वया तात : बाला अपि वदन्त्यदः ॥२७९ ॥ मकृज्जल्पन्ति राजानः सकृज्जल्पन्ति साधवः । सकृत्कन्याः प्रदीयन्ते बीपयेतानि सकृत् स ॥२८॥ श्रठ्यूने स कथं प्राप्यो न लोकत्रावतिष्ठते । अली व पुष्पं स स्थानमातिष्ठति नवं नवम् ॥ २८१ ॥ स किमायास्यति न वाध्यातोऽपि ज्ञास्यते कथम् । किं नाम तस्याभिज्ञानं ? कति नायान्ति भिक्षवः २८२ श्रीमत्युचे मया तान ! तदा गर्जितभीतया। दृष्टं नही लक्ष्मास्ति वानर्येव विलग्नथा ॥ २८३ ॥ तस्मादतः परं तात ! नया कुरु गथाऽखिलान् । यातायातपरान् साधून पश्यामि प्रतिवासरम् ।। २८४ ॥ श्रेष्ठ्यब्रवोदिहाथान्ति ये केचिदिह पत्तने । भिक्षां देहि स्वयं तेभ्यो महर्षिभ्यो दिने दिन ॥ २८५ ॥ चके च प्रत्यहमपि तदाद्यपि नव सा । दिदृक्षमाणा तल्लश्मांहीन्मुनीनामवन्दत ॥ २८६ ॥ द्वादशाब्दे च दिङ्मूढः स महामुनिरन्यदा । तया तत्राऽऽगत उपालक्षि तल्लक्ष्मवी क्षणात् ॥ २८७ ॥ नमृर्षि श्रीमती स्माह तत्र देवकुले तदा | मया वृनोऽसि त्वं नाथ ! त्वमेव हि वरो मम ॥ २८८ ॥ तदा गतोऽसि मां मुग्यां निर्धूय स्वेदविन्दुवत् । क यास्यस्यश्च तु प्राप्तस्त्वमृणं धारयन्निव ॥ २८९ ॥ दृष्टनष्टो यदाऽभूस्त्वं तदाद्यपि हि नाथ ! मे। परासोरिव कालोऽगात्तत्प्रसीद भजस्व माम् ॥ २९॥ २२२॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy