________________
स तु बन्धुमतीजीवश्च्युत्वाऽजनि सुता तयोः । सुरूपा श्रीमती नाम श्रीमतीनां शिरोमणिः॥ २६४ ॥ धात्रीभित्ल्यमाना च मालत पुष्पदामयत् । पांशुक्रीडोचितां प्राप बयोऽवस्था क्रमेण सा ॥ २६५ ।। तत्र देवकुलेन्येशुः पौरचालाभिरन्विता । श्रीमती पतिरमणक्रीडया रन्तुमाययौ ॥ २६६ ॥ भर्तारं शुभत्यूचुस्तत्र साश्च वालिकाः । कयाप कोऽपि सर्वाभिर्वरः स्वरुचि बबिरे ॥ २६७ ।। श्रीमत्युवाच सख्योऽसौ वृतो भट्टारको मया । साधु तं साधु वृतमिति चोवाच देवता ।। २८८ ।। तन्वाना गर्जितं रत्नान्यथर्षत् सा च देवता । श्रीमती गर्जिभीता तु तस्य पादेऽलगन्मुनेः ॥ २६१ ॥ सोऽचिन्तयत् क्षणं स्थित्वा ममाऽभूदिह तस्थुषः । उपसर्गोऽनुकूलोऽयं व्रतद्रुममहानिलः ॥ २७० ।। इति ध्यात्वाऽन्यतः सोऽगान्महर्षीणां हि कुत्रचित् । आस्थान्यत्रापि न प्रायः सापायेषु तु का कथा ॥२७१|| नामादातुं रनवृष्टिमाजगाम महीपतिः । अस्वामिक धनं राज्ञोऽर्हतीति कृतनिश्चयः ।। २७२ ॥ तद् द्रव्यं संयुवर्षन्तो दहशू राजपूरुषाः । नागलोकद्वारमिव स्थानं तन्नागसंकुलम् ।। २७३ ।। ऊचे च देवताऽनुष्य दत्तं वरणके मया । द्रव्यमेतदिति श्रुत्वा विलक्षोऽपासरन्नृपः ॥ २७४ ॥ नतश्च तद्धनं सर्वमाददे श्रीमतीपिता । स्थानं ययुश्च सर्व स्वं तदा सायमिवाण्डजाः ॥ २७५ ।। अधोद्रोदुमढौकन्त श्रीमती बहवो वराः । वरं वृग्विति पित्रोक्ता जगाद श्रीमती त्वदः ॥ २७६ ।। १ वृत्त (... | वृत्तः । ॥ वृत इति ।।
॥२१
॥