________________
ततश्च धूपदहन घटिकादीनि तत्पुरः । मुमोच देवपूजोपकरणान्यखिलान्यपि ॥ २१०॥ दत्त्वा च तालकं द्वारे ततः श्रेणिकराजसूः । मंजूषां मुद्रयामास मुद्रया निजया स्वयम् ॥ २११॥ आर्द्रफेशपुमांसं तं प्रभूतैः प्राभृतः सह । विससर्ज प्रियाऽऽलापपूर्वकं मगधाधिपः ॥ २१२ ।। अभयोऽपि हि तां पेट सस्य हस्ते समर्पयन् । तमुवाचेति सत्कृत्य वाचा पीयूषसारया ॥ २१३ ॥ एषाऽककुमारस्य पुरः पेटोपढौक्यताम् । मदीयं तस्य महन्धोर्वाच्यमेतत्र वाचिकम् ॥ २१४ ॥ रहस्येकाकिना भूत्वोन्मुद्रय पेटामिमां स्वयम् । तदन्तर्वस्तु संप्रेक्ष्यं दर्शनीयं न कस्यचित् ।। २१५ ॥ इति कर्नव्यमित्युक्त्वा स पुमान स्वपुरं ययौ । उपायनान्यार्पयच स्वस्वामिस्वामिपुत्रयोः ॥ २१६ ॥ सञ्चाककुमारायाचख्यावभयवाचिकम् । ततो रहसि स स्थित्वा तां पेटामुदघाटयत् ॥ २१७ ॥ ददर्श च तदन्तास्थां तमस्युद्योतकारिणीम् । तामादिनाथप्रतिमां ज्योतिर्भिर्घटितामिव ।। २१८ ॥ दध्यौ च किमिदं किंचिदंगाभरणमुत्तमम् ? । किमारोप्यं मूर्ध्नि कण्ठे हृदयेऽन्यत्र वा कचित् ? ॥ २१९ ॥ दृष्टपूर्वमिदं मे क्वापीति प्रतिभासते । न तु स्मृतिपथं याति मन्दाभ्यासस्य शास्त्रवत् ॥ २२० । इत्याककुमारस्य भृशं चिन्तयतः सतः । मूर्छा जातिस्मृतिजनन्यजनिष्ट गरीयसी ॥ २२१ ।। उत्पन्नजातिस्मरणः स्वयमेवाप्तचेतनः । स एवं चिन्तयामास पूर्वजन्मकथा निजाम् ॥ २२२॥ इतो भवात्तृतीयस्मिन् भये मगधनीकृति । कुटुम्धी वसन्तपुरेऽभूवं सामायिकाभिधः॥ २२३ ॥