________________
Lava.AAAA"VALMAPAL
स मन्त्री गतमात्रोऽपि तेनाकमहीभुजा । मूर्तिस्थं श्रेणिकाजममिवादृश्यत गौरवात् ॥ १८२ ॥ मन्त्रिणा चोपनीतानि प्राभृतान्याददे नृपः । सौवर्चलनियपत्रकम्बलादीन्यनेकशः ॥ १८३॥ । महत्या प्रतिपत्त्या तं संभाव्याऽऽकम्पतिः । प्रपच्छ कश्चित्कुशलं महन्धोर्मगधेशितुः॥ १८४ ॥ स्वस्वामिकुशलोदन्तः सान्द्रश्चन्द्रातपैरिव । तन्मनःकुमुदानन्दं सचिवन्दुरदत्त सः॥ १८५॥ पप्रच्छाऽऽककुमारस्तात ! को मगधाधिपः १ । तव यनेहशी प्रीतिर्मधुनेव मनोभुवः ॥ १८६॥ राजा प्रोवाच राजाऽस्ति श्रेणिको मगधाधिपः । पारंपर्यागता मैत्री तत्कुले मन्कुलेपि च ॥ १८७ ॥ द्रागाईककुमारोऽपि प्रोन्मीलप्रेमकन्दलः । दशा सुधातरंगिण्या पश्यन्मन्त्रिणमब्रवीत् ।। १८८॥ किमनूनगुणः सूनुस्त्वत्प्रभोरस्ति कश्चन । अमात्य ! कर्तुमिच्छामि तं सभाजनभाजनम् ॥ १८ ॥ मन्त्र्यूचेस्ति धियां धाम पश्चमन्त्रिशताधिपः । वदान्योऽनन्यसामान्यकरुणारससागरः ॥ १९०॥ दक्षः कृतज्ञः सकलकलाजलधिपारगः । अभयो नाम तनयः श्रेणिकस्य महीपतेः ॥ १९१ ॥ (युग्मम्) बुद्धिविक्रमसंपन्नं धर्मज्ञं भयवर्जितम् । अभयं विश्वविदितं न जानासि कुमार ! किम् ? ॥ १९२॥ गुणा न केपि ने सन्ति येऽभये न कृतास्पदाः । जीवाकारा इवाम्भोधौ स्वयंभूरमणाभिधे ॥ ११ ॥ आद्रकेशोऽपि पुत्रं स्वमभये सौहृदार्थिनम् । ऊचे मन्मार्गसंलग्नः कुलीनो नन्दनोऽसि मे ॥ १४ ॥ द्वयोः समान गुणयोः ममानकुलसंपदोः। विवाहसम्बन्ध इव युज्यते वत्स सौहृदम् ॥ १५ ॥
LY