SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः अभयोऽभिदधे देव ! सेयं चौरी यया प्रभोः । अचोरि चित्तं पर्याप्तमूर्मिकाकथया तया ॥ १६८ ॥ स्मितं कृत्वा नृपोऽप्यूचे परिणेष्याम्यमूमपि । किं नाोषीरुपादेयं स्त्रीरत्नं दुष्कुलादपि ॥ १६९ ॥ इति सद्योऽनवद्यांगी राजा परिणिनाय ताम् । चकार चाममहिषीमनुरागेण भूयसा ॥ १७ ॥ रेमेऽन्यदाऽक्ष राज्ञीभिर्नृपस्तत्रेत्यभूत् पणः । जितस्य पृष्ठेऽश्वस्येवाध्यारोहति जयी हि यः ॥ १७१ ॥ राश्यः सर्वाः कुलोत्पन्ना व्यजयन्त यदा नृपम । तदा न्यधुर्वस्त्रमानं तत्पृष्ठे जयसूचकम् ॥ १७२॥ वेश्यासुता तु सा राज्ञो जिगाय नृपमन्यदा। आरुरोह च निर्शिका तत्पृष्टं कठिनाशया ॥ १७३ ॥ जहास च नृपोऽकस्मात्तत्स्मृत्वा भगवद्वचः । साऽप्युत्तीये च पप्रच्छ हासकारणमादरात् ।। १७४ ॥ राजाऽपि स्वामिनाऽऽख्यात तस्याः पूर्वभवादिकम् । पृष्टारोहणपर्यन्तं वृत्तान्त तमचीकथात् ॥ १७५ ॥ तछुत्वा द्राग्विरक्ता साऽनुज्ञाप्य पतिमादरात् । श्रीमहावीरपादान्ते परिव्रज्यामुपाददे ॥ १७६ ॥ इतश्च मध्येऽम्भोराशि पातालभवनोपमः । आर्द्रको नाम देशोऽस्ति पुरं तत्राकाभिधम् ॥ १७७ ।। राजमानः श्रिया राजा राजेवानन्दको दृशाम् । तत्राभ्दाक इनि महिषी तस्य चाका ॥ १७८ ॥ तयोराककुमारोऽभवदामनाः सुतः। स प्राप्तयौवनो भोगान् भुजानोऽस्थायथारचि ॥ १७ ॥ तस्य चाकराजस्य बभूव श्रेणिकस्य च । पारंपर्यागता प्रीतिस्तन्मनोनिगडोपमा ॥ १८० ।। अन्यदा श्रेणिकः प्रैषीनिजामात्यमुपाकम् । समर्ण्य प्राभृतं प्राज्यं दोहदं स्नेहवीरुधः ॥ १८१ ॥ ॥२०४
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy