________________
वर्तयद्भिरिव मिथो हेवाव्याजेन वाजिभिः । निरुन्धानोऽवनितलं वाह्यालीरंगनर्तकैः ॥ १२८ ॥ अम्बरादवतरन्मेघमंडलश्री त्रिम्बकैः । शोभमानमूलोको मायूरात पचारणैः ॥ १२९ ॥ वाहनस्य तुरंगस्य नृत्यतः स्पर्धया ध्रुवम् । प्रनृत्यनताकः सहोद्गत इवासने ॥ १३० ॥ राकानिशाकरस्पर्दिधवलातपवारणः । जाह्नवी यमुनाकल्प वार स्त्री धुत चामरः ॥ १३१ ॥ वैतालिकैः स्तूयमानः स्वर्णालंकार बन्धुरैः । भूमिष्ठ इत्र सुत्रामा जगाम मगधाधिपः ॥ १३२॥ षड्भिः कुलकम्) तदा च वर्त्मन्येकाऽभूज्जातमात्रोज्झिताऽभिका । पूत्यादिभ्योऽपि दुर्गन्धा नरकांश इवागतः ॥ १३३ ॥ तद्वन्धं घातुमसहाः सर्वे घ्राणमपू पुरन् । प्राणायामकृतः सायं गायत्री जापका इव ॥ १३४ ॥ face पृष्ट श्रेणिकेन परिच्छदः । कथयामास दुर्गन्धां जातमात्रोज्झितां च ताम् ॥ १३५ ॥ राजाऽप्यन्मुखान्नित्यं श्रुतद्वादश भावनः । अजुगुप्सापरो बालां तां निरीक्ष्य ययौ स्वयम् ॥ १३६ ॥ गत्वा समवसरणे वन्दित्वा परमेश्वरम् । दुर्गन्धाया कथां तस्याः पप्रच्छ समये नृपः ॥ १३७ ॥ स्वात्पर्यन्तदेशे शालिग्रामेऽभवद्धनी । धनमित्र इति श्रेष्ठी धनश्रीरिति तत्सुता ॥ १३८ ॥
यो विवाहे च प्रारब्धे श्रेष्ठिनाऽन्यदा । विहरन्तः समाजग्मुग्रमत केsपि साधवः ॥ १३९ ॥ प्रतिलाभय साधूनित्यादिदेश च तां पिता । सा सद्वृत्ता प्रवृत्ता व प्रतिलाभयितुं क्षणात् ॥ १४० ॥ महामुनीनां तेषां च स्वेदक्लिन्नांगवासमाम् । मलगन्धस्तया अधे प्रतिलम्भयमानया ॥ १४१ ॥
॥ २०१