________________
सा ययौ च तमाराममारामिकमुवाच च । पुष्पलाव्यस्मि सैषाहं नवोढा त्यामुपागता || १०१॥ अहो महासती सत्यप्रतिज्ञेयं महात्मिका । इति तो मातृधनत्या मालिकोऽपि मुमोच सः ।। १०२।। सा व्याघुरन्ती तत्रैव रक्षसस्तत्र तस्थुषः । मालिकेन यथा मुक्ता तथाऽख्यदखिलां कथाम् ॥ १०३ ।। मालिकादपि किं होनसत्वोऽहमिति चिन्तयन् । मुमोच तां राक्षसोऽपि प्रणम्य स्वामिनीमिव ॥ १०४ ॥ पश्यतां वर्म चौराणां सन्निधानमुपेत्य सा। जगाद भ्रातरः सर्वः सर्वस्वं गृह्यतां मम ॥ १०५ ॥ मालिकेन यथा मुक्ता यथा मुक्ता च रक्षसा । तत् साऽऽख्यदखिलं तेऽपि तदाकार्येवमूचिरे ॥ १०६॥ न वयं हीनसत्वाः स्मो मालिकाकोणपादपि । तद्वच्छ भद्रे! भद्रं ते वन्दिताऽसि भगिन्यसि ॥ १०७ ॥ गत्वाऽऽचख्यौ च सा स्वस्मै वराय वरवर्णिनी। चौरराक्षसमालाकृत्कथामवितयां तथा ॥ १०८॥ विभावरी तामखिला भुक्तभोगस्तया सह । सर्वस्वस्वामिनी चक्रे तां पतिस्तपनोदये ॥ १०९॥ विचार्य नद् ब्रूत जनाः कः स्याद् दुष्करकारकः। किं पतिस्तस्कराःकिंवा? किं रक्षो? मालिकोऽथ किम् ? ११०४ तत्र चालवः मोचुः पतिर्दुष्करकारकः । नवोढाऽनंगलमापि येन प्रेष्यन्यपुंस्कृते ॥ १११ ॥ ऊचे क्षुधातुरै रात्रिंचरो दुष्करकारकः । येनातिक्षुधितेनापि प्राप्ता सा न हि भक्षिता ।। ११२ ॥ जाररभिदधे मालाकारो दुष्करकारकः । न सा येनोपयुभुजे स्वयमेवाऽऽगता निशि ।। ११३ ॥ १ दामंग ..॥