SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ i ॥ अथ सप्तमः सर्गः ॥ in SH 10/MAYAN अथाक्रीडज्जलक्रीडादिभिश्चलगाया सह । श्रेणिक प्रेमसूत्रे मियः स्थूतमना इव ॥ १ ॥ श्रेणिकश्चेलणादेव्या रहसि प्रतिवासरम् । स्वौ करो कंकतीकृत्य केशपाशममार्जयत् ॥ २॥ स्वहस्तग्रथितः सद्योऽनवधैः पुष्पदामभिः । तस्या षषन्ध धम्मिल्लं वालबन्ध इव स्वयम् ॥ ३ ॥ स्वयं घृष्टमृगमवद्रव्यैस्तस्याः कपोलयोः । लिलेख चित्रकृदिव विचित्राः पत्रवल्लरीः॥४॥ आसने शयने याने भोजनेऽन्यत्र वा नृपः। तत्पार्श्व नात्यजज्जातु सौविदल्ल इव स्वयम् ॥५॥ एकदा च प्रवकृते शिशिरर्तुर्भयंकरः । हिमवैषधिकोदीच्यपवनो वनदाहकः ॥ ६॥ सन्निधिस्थहसन्तीकाः* कश्मीरजविलेपनाः। श्रीमन्तो गर्भगेहस्थाः कालातिक्रमणं व्यधुः ॥७॥ गजवन्तीकृतकरा वेपमाना भयादिव । रोरार्भका गृहद्वारे दन्तवीणामवादयन् ॥ ८॥ पाणिप- स्वभावोष्णप्रियावक्षसिजाग्निशि । सालाघुवीणादण्डाभं युवानो नापसारयन् ॥९॥ टि. इसन्ती -सगडी इति गुर्जर भाषायाम् । -
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy