________________
F
इति स्वामिगरा मेघकुमारोऽभूद् व्रते स्थिरः । चक्रे मिथ्यादुष्कृतं च तेपे च विविधं तपः ॥ ४०६ ॥ पालयित्वा व्रतं सम्यग्मुत्वाऽभूद्विजये सुरः । ततच्छ्रुत्वा विदेहेषूत्पथ मोक्षं स यास्यति ॥ ४०७ ॥ स्वामिदेशनाsन्येयुर्बुद्धी व्रतजिघृक्षया । आपप्रच्छे नन्दिषेणः कथंचिच्छ्रेणिकं नृपम् ॥ ४०८ ॥ सपत्रानुमतोऽचाली व्रतादानाय वेश्मतः । ऊचे देवतया चैत्रमन्तरीक्षतलस्थया ॥ ४०९ ॥ किमुत्सुकासे वत्स । प्रव्रज्याग्रहणं प्रति ? | चारित्रावारकं भोगफलं कर्मास्ति यत्तव ॥ ४१० ॥ किंचित्कालं प्रतीक्षस्व गृहे तत्कर्मणः क्षये । प्रवज्यां प्रतिपद्येथा नाकाले फलति क्रिया ॥ ४११ ॥ चारित्रावारकं कर्म साधुसंगजुषो मम । करिष्यति किमित्युक्त्वा स ययौ स्वामिनोऽन्तिके ॥ ४१२ ॥ तथा निषिद्धो भर्नापि रभसेन भृशायितः । प्रत्यपादि परित्रज्यां तत्पादकमलान्तिकं ॥ ४१३ ॥ षष्ठाष्टमप्रभृतीनि तप्यमानस्तपांसि सः । व्यहार्षीत्प्रभुणा सार्धं ग्रामाकरपुरादिषु ॥ ४१४ ॥ स सूत्रमय सूत्रार्थं नित्यमेव व्यभावयत् । निषण्णो गुरुपादान्ते सहमानः परीषहान् ॥ ४१५ ॥ भोग्यकर्मोदयाद्भोगेच्छां भवन्तीं बलादपि । रोद्धुं तपोभिः स्वपुः क्रशयामास सोऽधिकम् ॥ ४१६ ॥ स इन्द्रियविकाराणां निकारायानुवासरम् । चकाराऽऽतापनां घोरां इमशानादिषु भूमिषु ॥ ४१७ ॥ लादपि विकारेषु भवत्स्विन्द्रियशेषणः । स्वमुध्दधुं समारेभे प्रव्रज्या भंगकातरः ॥ ४१८ ॥
१ "येश्वरः ॥ २ नः ८ ॥
२
षष्ठः
सर्ग:
॥ १८८