________________
अनन्तदुःखसंभारात्संसाराचक्रितोऽस्म्यहम् । संसारोत्तारक आहेन स्वयमेवात्र तिष्ठति ॥ ३८० ॥ तन्मामवाऽनुमन्येषां प्रव्रजामि यथाऽधुना । संसार भीरुशरण श्री बीर चरणान्तिके ॥ ३८१ ॥ तावप्येवं श्रभाषा व्रतं नेवत्करं खलु । कुमार ! सुकुमारस्त्वं कथमेतच्चरिष्यसि ॥ ३८२ ॥ मेघest भवतः सुकुमारोऽप्यहं व्रतम् । करिष्ये दुष्करमपि तदिदानीं प्रसीदतम् ॥ ३८३ ॥ पित्रोरको मृत्युराच्छिनत्ति सुनादिकम् । स्वामिपादानुसरणात्तन्मृत्युं छलयाम्यहम् ॥ ३८४ ॥ अथ तं श्रेणिकोऽवोचद्भवद्विमोऽसि यद्यपि । तथाप्यादस्व में राज्य निर्वापयशी मम ॥ ३८५ ।। एवमस्त्वित्युक्तवन्तं मेघं राज्ये न्यधान्नृपः । भूयस्ने किं करोमीति हर्षावेशादुवाच च ।। ३८६ ॥ तर्हि तातानीयतां कुत्रिकापणात् । रजोहरणपात्रादि मह्यं दीक्षां जिघृक्षवे ॥ ३८७ ॥ राजापि स्वचचोके विमना अपि । मेघोऽपि स्वामिपादान्ते गत्वा दीक्षामुपाददे || ३८८ ॥ नक्तं मेघकुमारोऽथानुज्येष्ठं न्यस्तसंस्तरे । प्रसुप्तो गच्छदागच्छन्मुनिपाद घट्यत ॥ ३८९ ॥ सो दध्यौ निर्विभवं पादम घट्टयन्त्यमी । सर्वत्र विभवाः पूज्याः प्रातस्त्यक्ष्यामि तद् व्रतम् ॥ ३९० ॥ एवं विचिन्तयन् रात्रिं कथंचन मिनाय सः । त्यक्तुकामो व्रतं प्रातर्जगाम स्वामिसन्निधौ ॥ ३९१ ॥ तद्भाव के लाज्ज्ञात्वा सर्वज्ञोऽभिदधेऽथ तम् । भग्नः संयमभारात् किं स्मरसि प्राग्भवान्न किम् ? || ३९२|| १ च चि" D. D. ॥
****८२३५
पृष्ठ
सर्ग:
॥ १८३