SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ जगज्जैत्रा गुणास्त्रातरन्ये तावत्तवासताम् । उदात्तशान्तया जिग्ये मुद्रयैव जगत्त्रयी ॥ ३६६ ॥ एवं मेरुस्तृणतां नीतोऽधिगोष्पदीकृतः । गरिष्ठेभ्यो गरिष्ठो यैः पाप्मभिस्त्वमपोहितः ॥ ३३७ ॥ च्युतश्चिन्तामणिः पाणेस्तेषां लब्धा सुधा सुधा । यैस्ते शासनसर्वस्वमज्ञानैर्नात्मसात्कृतम् ॥ ३६८ ॥ त्वय्यपि दधौ दृष्टिमुल्मुकाकारधारिणीम् । तमाशुशुक्षणिः साक्षादालप्याऽलमिदं हि वा ॥ ३६९ ॥ स्वच्छासनस्य साम्यं ये मन्यन्ते शासनान्तरैः । विषेण तुल्यं पीयूषं तेषां हन्त हतात्मनाम् ॥ ३७० ॥ rasant भूयासुस्ते येषां त्वयि मत्सरः । शुभोदर्काय वैकल्यमपि पापेषु कर्मसु ॥ ३७१ ॥ तेभ्यो नमोऽञ्जलिर सेषां तान्समुपास्महे । त्वच्छासनामृतरसैयैरात्माऽसिच्यतान्वहम् ॥ ३७२ ॥ भुतस्यै नमो यस्यां तव पावनखांशवः । चिरं चूडामणीयन्ते ब्रूमहे किमतः परम् ॥ ३७३ ॥ जन्मवानस्मि धन्योऽस्मि कृतकृत्योऽस्मि यन्मुहुः । जातोऽस्मि त्वद्गुणग्रामरामणीयकलम्पटः ॥ ३७४ ॥ sarsare far श्रेणिके परमेश्वरः । पीयूषवृष्टिदेशीयां विदधे धर्मदेशनाम् ॥ ३७५ ॥ श्रुत्वा तां देशना भर्तुः सम्यक्त्वं श्रेणिकोऽश्रयत् । श्रावकधर्मं त्वभयकुमाराद्याः प्रपेदिरे ॥ ३७६ ॥ देशनान्ते जगन्नाथं प्रणम्य श्रेणिको नृपः । प्रीतः स्वामिगिरा प्रीतैः सुतैः सह ययौ गृहे ॥ ३७७ ॥ श्रेणिकं धारिणीं चाथ भक्त्या विरचिताञ्जलिः । कुमारो मेघकुमार उदारोक्तिजिज्ञपत् ॥ ३७८ ॥ पालितो लालितचास्मि युवाभ्यां सुचिरं ह्यहम् । श्रमायैव भूवं वां प्रार्थये तु तथाऽप्यदः ॥ ३७९ ॥ ॥ १८५
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy