________________
-
-
-
-
स्नेहादेकतया किं नु मृताः स्थ युगपत्सुताः । ज्ञातौ किमावां निःस्नेही वश्चितौ सह मृत्युना ॥ २७६ ॥ इति तारं ममन्तौ लावाना इस लक्षाविद । अमयो बोधयामास श्रेणिकेन सहागतः ॥ २०७॥ जन्मिनां प्रकृतिर्मुत्युर्विकृति वितं पुनः । ततः स्वभावसिद्धेऽर्थे को विषादो विवेकिनौ ! ॥२८॥ अभयेनेति दंपत्योस्तयोाधिनयोः सतोः । कृत्वा संभाषनुचितं अणिकः सदनं ययौ ॥ २७१ ।। ततश्च चेल्लणादेव्या सम मगधभूपतिः । निर्विघ्नं बुभुजे भोगान् पौलोम्येव पुरंदरः ॥ २८० ।। अनिवाह्य व्यन्तरायुसष्ट्रिकाक्षपकोऽपि हि । पुत्रत्वेन चेल्लणायाः कुक्षाववततार सः ॥ २८१ ।। नस्य गर्भस्य दोषेण पतिमांसादनेऽभवत् । दुर्दोहदश्चल्लणाया राक्षस्या अपि यो न हि ॥ २८२ ॥ पतिभक्ता घेल्लणा तं नाऽऽख्यत्कस्यापि दोहदम् । अपूर्णवोहदत्वाच क्षीयते स्म दिवेन्दुवत् ॥ २८३ ॥ स गर्भश्वेल्लणादेव्या दुर्दोहदविरक्तया । पापमप्युररीकृत्य पात्यमानोऽपि नापतत् ॥ २८४ ।। शुष्यदंगी च तां दृष्ट्वा वल्लीमसलिलामिव । पप्रच्छ कारणं राजा प्रेमवन्धुरया गिरा ॥ २८५ ॥ मया क्रिमभिभूताऽसि ? खंडिताऽऽज्ञासि था कधित् । दुःस्वमहश्वरी वासि ? भग्नकामासि वा ? प्रिये ! २८६ एवं राज्ञा सोपरोधं पृच्छयमाना कश्चन । नत्ताहगाख्यदापीतविषेष स्खलदक्षरम् ।। २८७ ।। दोहवं पूरयिष्यामीत्याश्वास्य नृपतिः प्रियाम् । कथं पूर्णे दोहदोऽयमित्यादिक्षदथाभयम् ॥ २८८ ॥
**AMXXXKACADER
॥
७८॥