________________
अभयादुपरोधेन तदुपादाय दास्यपि । स्वामिन्यै दर्शयामास रूपं श्रेणिक भूपतेः ॥ २३३ ॥
रूपमत्यन्तसुभगं सुज्येष्ठा तु विलोक्य तत् । निष्पन्दनेत्र नलिना योगिनीय लयं ययौ ॥ २३७ ॥ जगाद क्षणं स्थित्वा गत्वा रहसि सत्वरम् । गूढाभिप्रायसर्वस्वनिधानवसुधां सखीम् ॥ २३८ ॥ यस्येदं फलके रूपं श्रीमतीच्छामि तं पतिम् । तदेनं संघटयितुं विधिभारकोऽस्तु कः || २३९ ।।
मे पनि स्यात्तदानीं हृदयं मम । पचेलिममित्र * बरु द्विधा भावि न संशयः ॥ २४० ॥ त! क इहोपा उपाय यदि वाऽस्त्ययम् । शरणं वणिगेवैष य एनद्रूपमचंनि ॥ २४९ ॥ तं प्रसादय सत्कार्यधुर्ये । नद्वाचिकं च मे । तृर्णमागत्य कथयेः स्वस्ति तुभ्यं यशस्विनि ! || २४२ ॥ गत्वा दास्या तयाऽत्यन्तमभयोऽभ्यर्थितोऽवदत् । पूरयिष्यामि न चिरात्वत्स्वामिन्या मनोरथम् ॥ २४३ ॥ सुरंगां खानयिष्यामि तमानेष्ये सुरंगया। तत्कालमेवाधिष्ठेयस्त्वत्स्वामिन्याऽपि तद्रथः ॥ २४४ ॥ त्वत्स्वामिनी च तत्कालं दृष्ट्वा श्रेणिकमागतम् । आलेख्यष्टतद्रूपसंवादान्मुदमेष्यति ॥ २४५ ॥ स्थानेऽमुष्मन् दिनेमुष्मिन् क्षणेऽमुष्मिन् सुरंगया। राजेष्यतीति संकेतं तन्मुखेनाभयो ददौ ॥ २४६ ॥ दासी नस्यै तदाख्यायाऽऽगस्य चाभयमब्रवीत् । प्रमाणं त्वद्वच इति पुनश्चान्तःपुरं ययौ ॥ २४७ ॥ अभयोsपि हि संकेत कथा ख्यापनपूर्वकम् । पितृप्रयोजनप्रह्न आहृत् पितरमाश्वपि ॥ २४८ ॥ दिपेचीगडुं इति गुर्जर भाषायाम् ।
षष्ठः सर्ग:
।। १७२ ।