SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ पष्टः सर्ग: विसृज्य तापसी तस्थौ कथंचिदथ पार्थिवः । पक्षी विधाय वैशाल्यां यियासुरिव तां स्मरन् ।। २२२॥ मुज्येष्ठाप्रार्थने दत्त्वा शिक्षा राजगृहेश्वरः । अन्येयुः प्रेषयामास दूतं चेटकभूपतेः ॥ २२३ ।। दतोऽपि सद्यो वैशाल्यां गत्वा नत्वा च चटकम् । उवाच वाचिकपटुर्न यच्चटु न वा कटु ॥ २२४ ॥ सुज्येष्ठां याचते त्वत्तो मत्स्वामी मगधाधिपः । न कन्यामार्धनं जातु लज्जायै महतामपि ॥ २२५ ।। चेटकोऽब्रवीदेवमनात्मज्ञस्तव प्रभुः। वाहीककुलजो वाञ्छन् कन्यां हैहयवंशजाम् ॥ २० ॥ समानकुलयोरेव विवाहो हन्त नान्ययोः । तत्कन्यां न हि दास्यामि श्रेणिकाय प्रयाहि भोः ॥ २२७ ॥ दूतेन चागत्य नयाऽऽख्याने श्रेणिभूपतिः । दमासादयामास जिनो भट इवारिभिः ॥ २२८ ॥ अभयोऽपि हि नम्रस्थः पितृपादाजषट्पदः । उवाच तान ! मा शोचीः करिष्ये वः समीहितम् ।। २२० । कलाकलापपाथोविकुभजन्माऽभयोऽपि हि । गृहे गत्वाऽलिखद्रूपं फलके मगधेशितुः ।। २३० ॥ ततो गुटिकया वर्णस्वरभेदं विधाय सः । वणिग्वेशं गृहीत्वा च वैशाली नगरी ययौ ॥ २३१ ॥ उपचेटकराजान्तःपुरं पाऽऽपणमग्रहीत् । तत्रान्तःपुरचेटीनां फ्रेतव्यमधिकं ददौ ॥ २३२ ॥ अभयश्चार्चयन्नित्यं श्रेणिकं लिखितं पटे । दासीपृष्टश्चाऽऽस्यदयं देवो मे श्रेणिको नृपः ॥२६॥ दास्यश्च कथयामासुः सुज्येष्ठायै सविस्मयाः । रूपं तादृग्यथा दृष्टं श्रेणिकस्यातिदैवतम् ॥ २३४ ॥ मुज्येष्ठाऽथ सखीमायां ज्येष्ठदासी समादिशत् । द्रुतमानय तद्रूपं महत्कौतुहलं मम ।। २३५ ।। ॥१७४।
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy