________________
यान्त्यस्याः केशदासत्वं ते कलापाः कलापिनाम् । मनोज्ञनयनं वक्त्रं निलीनालीब पंकजम् ॥ २०८ ॥ पत्रावलम्बनं कम्बोः कुरुते कण्ठकन्दलः । क्रीडत्कोकं सर इव वक्षो वक्षोजभूषितम् ॥ २०९ ॥ नितम्बः स्मरधानुष्कयोग्या भूरिव विस्तृतः । आलानविभ्रमहरावूरू च क्रमवर्तुलौ ॥ २१० ॥ बिसकाण्डविडम्बिन्यौ जंघे सरलकोमले । पादौ च ऋजुजंघाका बुन्नालन लिनोपभौ ॥ २११ ॥ अहो सौन्दर्यमद्वैतमहो लावण्यमुज्ज्वलम् । अहो अपरमप्यस्याः सर्वं रम्यं मृगीदृशः ॥ २१२ ॥ अपृच्छन महाभागे ! किमियं स्त्रीमतालिका । अलेखि स्वप्रतिभया रूपदर्शनतोऽथवा ? ॥ २१३ ॥ तापस्यूषे यथाशक्ति दृष्टं रूपमलेख्यदः । यातु वर्तते राजंस्तादृक् स्यादर्पणे यदि ॥ २९४ ॥ चित्रस्थामपि तां राजा प्रपश्यन् प्रेममोहितः । आलिलिंगिषुरिवानूच्चुचुम्बिषुरिवाथवा ॥ २१५ ॥ ऊत्रे च मुक्तावलिवशे कस्मिन्नभूदियम् ? । दिवं मृगांकलेखेव कां चालंकुरुते पुरीम् ? ॥ २१६ ॥ धन्यस्य कस्य वा पुत्री लक्ष्मीः क्षीरोदधेरिव । । यान्त्यस्याः कानि वा पुण्यान्यक्षराण्यभिधानताम् ? २१७ सरस्वत्याऽनुजगृहे कलयेयं कया कया । अस्याः पुंस्पाणिना पाणिश्चुम्बितो यदि वा न वा १ ॥ २१८ ।। तापसी कथयामास वैशाख्यधिपतेः सुता । हैहयान्त्रयजातस्य चेटकस्य कुमार्यसौ ॥ २१९ ॥ निधिः कलानां सर्वासां सुज्येष्ठा नामश्रेयतः । गुणरूपानुरूपेण तत्तामुद्वोदुमर्हसि ॥ २२० ॥ त्वयि सत्यपि चेदस्याः पतिरन्यो भविष्यति । तृतीयपुरुषार्थेन तर्हि त्वमसि वंचितः ।। २२१ ॥
******
॥ १७३ ॥