________________
कलाकलापकुशले श्रुताधोपनिषद्विदौ । मूर्ती इव सरस्वत्या रेमाने ते परस्परम् ॥ १९५ ॥ सममानर्चतुवं धर्म शुश्रुषतुः समम् । चक्रतुः सम्मन्यच से द्वे एकात्मिके इव ।। १९६ ॥ अपरेधुश्च सुज्येष्ठाचेल्लणाभ्यामलंकृतम् । कन्यान्तःपुरमभ्यागादेका स्थविरतापसी ॥ १९७ ॥ सा च व्याख्यच्छौचमूलं धर्म पापविनाशकम् । उत्फुल्लगल्लमज्ञान पर्षदीप तयोः पुरः॥ १८ ॥ सुज्येष्ठावोचदाः शौचमशुभाश्रवरूपकम् । अशुभश्चाश्रवः पापहेतुः पापच्छिदे कथम् ॥ ११९॥ सुज्येष्ठवं गुणज्येष्ठा तस्या धर्म निराकरोत् । श्रुतकूपनिपानाभैर्वचोभियुक्तिवर्मितैः ॥ २० ॥ ततो निरुत्तरीभूतां तो मुद्रितमुखामिव । शुद्धान्तदास्यो जहमुर्मुखमर्कटिकादिभिः ॥ २०१ ॥ स्वस्वामिनीजयोन्मत्तानामन्तःपुरचेटिकाः । उत्तालतुमुलाः कण्ठे गृहीत्वा निरवासयन् ॥ २०२ ॥ उपादातुं गता दातुं प्रतीतवाथ तापसी। पूजार्थिन्यागता सैवं प्रत्युताऽनर्थमासदत् ॥ २०३ ॥ यान्ती च तापसी दध्याविमा वैदग्ध्यगर्विताम् । भूयसीषु सपत्नीषु दुःस्वपात्रीकरोम्यहम् ॥ २०४ ॥ सुज्येष्ठारूपमथ सा पिण्डस्थध्यानलीलया। कृत्वा मनस्यालिलेख पटेऽखिलकलापटुः ॥ २० ॥ लिखितं तच्च नद्रूपं त्वरिता क्रूरतापसी | गत्वा राजगृहे राज्ञेऽदर्शयच्छेणिकाय सा ॥ २०६॥ मां दृष्ट्वा लिखितां नेत्रमृगैकमृगजालिफाम् । राजा राजगृहाऽधीशः सानुरागमवर्णयत् ॥ २०७ ॥
KARISROCROCHAMATKAR
HIKA
॥१७२०