SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ संवृत्याऽहं ततः श्रेष्ठी तं नीत्वा निजवश्मनि । स्नपयित्वा परिधाप्य सगौरवमभोजयत् ॥ १२८ ॥ एवं च तिष्ठस्नद्हे श्रेणिकः श्रेष्ठिनाऽन्यदा । कन्यां परिणयेमां मे नन्दा नाम्नेत्ययाच्यात ॥ १२॥ ममाझातकुलस्यापि कथं वत्से सुनामिति । श्रेणिकेनोक्त ऊचे स ज्ञातं तथ गुणैः कुलम् ।। १३० ॥ ततस्तस्योपरोधेनोदधेरिव सुता हरिः । श्रेणिकः पर्यणैषीतां भवद्धवलमंगलम् ॥ १३१ ॥ भुञ्जानो विविधान् भोगान मह वल्लभ या ना । अनिष्ठच्छेणिकस्तत्र निकुञ्ज इव कुञ्जरः ॥ १३२ ।। श्रेणिकस्य स्वरूपं तद्विवेदाऽऽश प्रसेनजित् । सहस्राक्षा हि राजानो भवन्ति चरलोचनैः॥ १३३ ॥ उग्रं प्रसेनजिद्रोग प्रापाऽथान्तं विदनिजम् । ततः श्रेणिकमानेतुं शीघ्रमादिक्षदौष्ट्रिकान् ॥ १३४ ॥ औष्ट्रिकेभ्यो ज्ञातवातः पितुरत्यर्तिवार्तया | नन्दां सम्बोध्य सस्नेहं प्रतस्थ श्रेणिकस्ततः ॥ १३ ॥ वयं पाण्डुरकुड्या गोपाला राजगृहे पुरे । आह्वान मंत्रप्रतिमान्यक्षराणीनि चार्पयत् ॥ १३६ ॥ माऽन्या तातस्य रोगार्तेर्मदर्तिर्भूदिति दुतम् । उष्ट्रों श्रेणिक आरुह्य ययौ राजगृहं पुरम् ॥ १३७ ॥ तं दृष्ट्वा मुदितो राजा हर्षनेत्राश्रुभिः समम् । राज्येऽभ्यषिञ्चद्विमलैः सुवर्णकलशाम्बुभिः ॥ १८ ॥ राजाऽपि संस्मरन् पार्श्वजिनं पंचनमस्क्रियाम् । चतुःशरणमापनो विपद्य त्रिदिवं ययौ ॥ १३९ ॥ विश्व विश्वंभराभारं बभार श्रेणिकस्ततः । तेन गर्भवती मुक्ता गर्भ नन्दापि दुर्वहम् ।। १४०॥ १ मामाता तस्य रों.LI . .. . . . . . . . . . . .. . ...
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy