________________
24XXXRANS*
तस्या दोहद इत्यासीगजारूढा शरीरिणाम् । महाभूत्योपकुर्वाणा भवाम्यभयदा यदि ।। १४१ ॥ विज्ञपय्याऽथ राजानं तस्पित्रापरि दोहदः । पूणे काले च साऽसून प्राची रविमिवार्भक्रम् ॥ १४२ ॥ दोहदार्थानुसारेण तस्याथ दिवसे शुभे । चकाराभयकुमार इति मातामहोऽभिधाम् ॥ १४३ ।। स क्रमाद्ववृधे विद्या निरषयाः पपाठ च । अष्टवर्षोऽभवदक्षो द्वासप्तत्यां कलासु च ॥ १४४ ॥ सवयाः कलहकोऽपित कोपादित्यतर्जयत । किवं जल्पसि यस्याऽहो पितापि ज्ञायते न हि १४५ ऊचेऽभयकुमारस्तं ननु भद्रः पिता मम । पिता भद्रो भवन्मातुः प्रत्युवाचेति सोऽभयम् ॥ १४६ ॥ नन्दा प्रत्यभयोऽप्यूचे मातः को मे पिनेत्यथ । अयं तव पिता भद्रश्रेष्ठी नन्देत्यचीकथत् ॥ १४७ ॥ भद्रस्तव पिता शंस मदीयं पितरं ननु । पुरेणेत्युदिता नन्दा निरानन्देदमब्रवीत् ॥१४८ ।। देशान्तरादागतेन परिणीतास्मि केनचित् । मम च त्वयि गर्भस्थे तमापुः केचिदौष्ट्रिकाः ॥ १४ ॥ रहः स किंचिदुक्त्वा तैः सहैव कचिदप्यगात् । अद्यापि तं न जानामि कुतस्त्यः कश्चिदित्यहम् ॥ १५० ।। स यान किंचिज्जल्प त्वामिति पृष्टाऽभयेन सा । अक्षराण्यर्पितान्यतानीति पत्रमदर्शयत् ॥ १५१ ॥ तद्विभाव्याऽभयः प्रीतोऽब्रवीन्मम पिता नृपः। पुरे राजगृहे नत्र गच्छामो ननु संप्रति ॥ १५२॥ आपच्छ्य श्रेष्ठिनं भद्रं सामग्रीसंयुतस्ततः । नान्दयो नन्दया साधं ययौ राजगृहं पुरम् ॥ १५३ ।।
XXXXXXXXXX
१ दाय" D.Mu
-
-