________________
!
इति तत्याज नगरं तद्राजा सपरिच्छदः । क्रोशेनैकेन च ततः शिविरं स न्यवेशयत् ॥ ११५ ॥ सञ्चरन्तस्तदा यं वदन्ति स्म मिश्रो जनाः । क तु यास्यथ ? यास्यामो वयं राजगृहं प्रति ॥ ११६ ॥ ततो राजगृहं नाम तत्रैव नगरं नृपः । चकार परिखावप्रचेत्यसौधाऽन्धुरम् ॥ ११७ ॥ राज्याई मानिनो मैनं राज्यार्ह सूनवोऽपरे । ज्ञासिषुरित्यवाऽज्ञासीच्छ्रेणिकं पृथिवीपतिः ॥ ११८ ॥ पृथक् पृथक् कुमाराणां ददौ देशान्नरेश्वरः । न किंचिच्छ्रेणिकस्यास्तु राज्यमस्यायताविति ॥ ११९ ॥ ततोऽभिमानी स्वपुरात् कलभः काननादिव । निःसृत्य श्रेणिकोऽगच्छणातटपुरं क्रमात् ॥ १२० ॥ तत्र च प्रविशन् भद्राऽभिवस्य श्रेष्ठिनोऽथ सः । कर्म लाभोदयं सूर्तमियोपाविशदापणे ॥ १२१ ॥ तदा च नगरे तस्मिन् विपुलः कश्चिदुत्सवः । नव्यदिव्य दुकूलांग रागपौराऽऽकुलोऽभवत् ॥ प्रभूतायकैरासीत् स श्रेष्ठी व्याकुलस्तदा । कुमारोऽप्यापयबद्ध्वा तत्पुटापुटिकादिकम् ॥ द्रव्यं कुमार माहात्म्याच्छ्रेष्टी भूयिष्ठमार्जयत् । पुण्यपुंसां विदेशेऽपि सहचयों ननु श्रियः ॥ १२४ ॥ अद्यावत पुण्यस्य कस्पातिथिरसीत्यथ । श्रेणिकः श्रेष्ठिना पृष्टो भवतामित्यभाषत ॥ १२५ ॥ नायोग्य वरो दृष्टः स्वप्नेऽय निशि यो मया । असौ साक्षात् स एवेति श्रेष्ठी चेतस्यचिन्तयत् ॥२६॥ सोsभाषिष्ट च धन्योऽस्मि यद्भवस्यतिथिर्मम । असावलसमध्येन ननु गंगा समागता ॥ १२७ ॥ १र्तन / ॥
१२२ ॥ १२३ ॥
I
6 X
षष्ठः
सर्गः
॥ १६३ ॥