________________
YMYHMhYHAMA..
मितमौक्तिकालंकारा नवोत्फुल्लेव मल्लिका । कौमुंभवसना संध्येवारुणाभ्रा प्रगतनी ॥६२ ।। वीतरागार्चनपरा ब्रह्मचर्यपरायणा । समाहितमनाः साऽस्थात्पतिदुःखार्द्रभानसा ||६३।। (त्रिभिर्विशषकम् इतश्च शक्रः सदसि प्रशंसामिति निर्ममे । श्राधिका उप सुलसां साम्प्रतं भरतावनी ॥ ६४ ॥ एको देवस्तदाकर्ण्य विस्मयोत्कर्णिताननः । सुलसायाः श्राविकात्वं परीक्षितुमुपाययौ ॥ ६ ॥ देवार्चनप्रसक्तायाः सुलसायाः स वेश्मनि । प्राविशत् साधुरूपेण विरचय्य निषेधिकाम् ॥ ६६ ।। सुलसापि हि तं दृष्ट्वाऽनभ्रवृष्टिवदागतम् । भक्त्या ववन्देऽपृच्छच तदागमनकारणम् ॥ ६७ ॥ स उवाच ममाख्यातं वैधेन त्वद्गृहेऽस्ति यत् । लक्षपाकं महातैलं ग्लानार्थ तत्प्रदीयताम् ॥ ६॥ मफलस्तैलपाकोऽयं साधाबुपकरिष्यते । इत्युदीर्य मुदा तैलकुम्भमभ्यानिनाय सा ॥ ६९ ॥ स नैलकुम्भो देवेन स्वशक्त्या पातितः करात् । द्राक् च त्रंटिति पुस्फोट कुलायगलिताण्डवत् ॥ ७० ॥ तैलकुम्भो द्वितीयोऽपि तया पुनरदौक्यत । तथैव सोऽपि स्फुटिनो न पुनर्चिपसाद सा ॥ ७९ ॥ तैलकुम्भस्तृतीयोऽपि तयाऽऽनीतस्तथाऽस्फुटत् । सा दध्यो चाल्पपुण्याऽस्मि मोघयावेन साधुना ॥७॥ देवस्ततो निजं रूपं धृत्वेति निजगाद ताम् । भद्रे ! तव श्राविकात्वं प्रशशंस दिवस्पतिः ॥ ७ ॥ शक्रप्रशंसथा चैष विस्मितः स्वर्गवास्यहम् । त्वत्परीक्षार्थमायातस्तुष्टोऽस्मि च वरं वृणु ।। ७४ ॥ १ को बः सा ।'कः सः यः सा' D॥ २ वरिति ॥